Pūrṇagiri Mahāpīṭha

Pūrṇagiri Mahāpīṭha 4 Ādi Śaktipīṭhas Introduction:— After Oḍiyāna and Jālandhara, the third Ādi Śaktipīṭha is Pūrṇagiri. This Pīṭha is mentioned in various Āgamas like, Rudrayāmala Mahātantra, Ambāmata Saṃhitā, Manthan Bhairava Tantra, Kubjikāmata Tantra etcetera. Even Many Purāṇas like Brahmāṇḍa Mahāpurāṇa, Kālikāpurāṇa described this Pīṭha. ओडियानं पीठं आख्यातम् पीठं जालन्धरं स्मृतम् । पीठं पूर्णगिरिश्चैव कामरूपं तथैव च ॥ [[ Reference:— Mahāmudrātikaka Tantra : 10th Paṭala]] Pūrṇagiri Ādipīṭha:— The third Ādi Śaktipīṭha is Pūrṇagiri. It is also known as Pūrṇaśaila, Pūrṇādri, Saptaśṛṅgī etc. The Manthānabhairavatantra states, पूर्णगिर्ये महाग्रीवा मुण्डखट्वाङ्गधारिणीम् । पूर्णेश्वरसमायुक्तां वन्देऽहं सर्वमङ्गलाम् ।। Almost the same Śloka is available in Ambāmata Saṃhitā Tantra (अम्बामतसंहिता तन्त्र). — पूर्णगिर्ये महाग्रीवा मुण्डखट्वाङ्गधारिणीम् । पूर्णेश्वरसमायुक्तां वन्दे त्वां सर्वमङ्गलाम् ।। ५८ In the Pūrṇa...