Posts

Showing posts from June, 2024

UMĀLOKA VARṆANAM (उमालोक वर्णन)

Image
  💞 UMĀLOKA VARṆANAM💞 Umā Loka means the cosmic and divine abode of Goddess Ādi Parā Śakti Pārvatī or Umā. The person who reaches there, gets Mokṣa.  The glories of Goddess Pārvatī are described in many chapters of the Varāha Mahāpurāṇa. Trikalā Māhātmya, Gaurī Prādurbhāva, slaughter of vetrāsura by Durgā, Aṣṭamātṛkā, Dhānyadhenu Dāna, śaileśvara māhātmya etc chapters are some examples of them.  In Varāhapurāṇa, Umā is addressed as the inner energy of 3 Devas.  It also said,  मुहूर्त्त ध्यानमास्थाय विज्ञाता सा मया तदा । ध्रुवं शैलेन्द्रपुत्रीयमुमा विश्वेश्वरेश्वरी ॥ २२ ॥ ~215th Chapter Śaileśvara māhātmya : Varāhapurāṇa  Śailaputrī Umā is Viśveśvarī.  In the same chapter, Umāloka is described.  गौर्यास्तु शिखरं तत्र गच्छेत् सिद्धनिषेवितम् । यत्र सन्निहिता नित्यं पार्वती शिखरप्रिया ।॥ ९४ ॥ लोकमाता भगवती लोकरक्षार्थमुद्यता । तस्याः सालोक्यमायाति दृष्ट्वा स्पृष्ट्वाभिवाद्य च ॥९५॥ त्यजते पतितुं तस्या अधस्तात् वाग्मतीतटे । उमालोके ब्रजेदाशु विमानेन व...