Bajreshwari Stotra
Vajreśvarī Stotra (From Jalandhara Māhātmya)
॥ वज्रेश्वरी स्तोत्र ॥
प्रचण्डवीर्ययुक्तानां देवानां गर्वहारिके।
वज्रेश्वरि महाभागे सतीसहायकारिके ॥
वज्रखड्गधराभीमे भीमभीतिनावारिके।
दैत्यचक्रक्षयकरं स्वचक्रकृतभूषणे ॥
वज्रेश्वरि महाभागे रणकर्मणि दक्षिणे।
मुखशितांशुबिम्बेन विनाशिततमोव्रते ॥
श्रीशितांशुकलयायुक्ते सतीसहायकारिके।
पुण्डरीकेक्षणे भव्ये भगलोचनदारिके ॥
सर्वदाकमलप्रीते कमलासनपूजिते ।
सुरसे मारणे नासानासिके नाकसाधिके॥
विलाससेषुतेभव्ये भवसन्तोषसाधिके ।
सजिह्वीवीतहव्यस्यजिह्वासंपातिके शुभे ॥
द्विजिह्वभूषिते भव्ये भवसन्तोषसाधिके ।
सफले सर्वफलद्धर्मस्यफलभञ्जिके ॥
पूषादलनविच्छेदकारिके भक्तरक्षके ।
वज्रेश्वरि नमस्तुभ्यं सर्वमंगलसाधिके ॥
अंककणोयथास्त्रीणां वंधनोवैनशोभते ।
अर्चन्तस्तु तथादेवीममहस्तोष्पयं शुभः ॥
॥ इति पद्मपुराणे जलन्धरमाहात्म्यखण्डे वज्रेश्वरी स्तोत्रं समाप्तम् ॥
Name :- Vajreśvarī Stotra
Category :- Tara, Dasamahavidya
Location :- Stotras and Mantras
Sublocation : Tara
Indexextra :- (scan)
Last updated :- 27/12/2024
Comments
Post a Comment