Bajreshwari Stotra

 Vajreśvarī Stotra (From Jalandhara Māhātmya)

 ॥ वज्रेश्वरी स्तोत्र ॥ 

प्रचण्डवीर्ययुक्तानां देवानां गर्वहारिके। 

वज्रेश्वरि महाभागे सतीसहायकारिके ॥ 

वज्रखड्गधराभीमे भीमभीतिनावारिके। 

दैत्यचक्रक्षयकरं स्वचक्रकृतभूषणे ॥ 

वज्रेश्वरि महाभागे रणकर्मणि दक्षिणे। 

मुखशितांशुबिम्बेन विनाशिततमोव्रते ॥ 

श्रीशितांशुकलयायुक्ते सतीसहायकारिके। 

पुण्डरीकेक्षणे भव्ये भगलोचनदारिके ॥ 

सर्वदाकमलप्रीते कमलासनपूजिते । 

सुरसे मारणे नासानासिके नाकसाधिके॥ 

विलाससेषुतेभव्ये भवसन्तोषसाधिके । 

सजिह्वीवीतहव्यस्यजिह्वासंपातिके शुभे ॥ 

द्विजिह्वभूषिते भव्ये भवसन्तोषसाधिके । 

सफले सर्वफलद्धर्मस्यफलभञ्जिके ॥ 

पूषादलनविच्छेदकारिके भक्तरक्षके । 

वज्रेश्वरि नमस्तुभ्यं सर्वमंगलसाधिके ॥ 

अंककणोयथास्त्रीणां वंधनोवैनशोभते । 

अर्चन्तस्तु तथादेवीममहस्तोष्पयं शुभः ॥ 

॥ इति पद्मपुराणे जलन्धरमाहात्म्यखण्डे वज्रेश्वरी स्तोत्रं समाप्तम् ॥ 

Name :- Vajreśvarī Stotra

Category :- Tara, Dasamahavidya 

Location :- Stotras and Mantras 

Sublocation : Tara 

Indexextra  :- (scan) 

Last updated :- 27/12/2024


Comments

Popular posts from this blog

Oḍiyāna Mahāpīṭha

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?