Kalabhairabha Ashtakam
Kālabhairavāṣṭakam Stotram
(शिवरहस्यान्तर्गते महादेवाख्ये) -
शिवपार्वतीसंवादे - ईश्वर उवाच ।
देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् । नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथकालभैरवं भजे । १ ॥ ५३॥
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं नितान्तभक्तवत्सलं समस्तलोकपालकम् । निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे । २ ॥ ५४॥
भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठनीप्सितार्थदायकं त्रिलोचनम् । कालकालमम्बुजाक्षकन्धराहरं शिवं काशिकापुराधिनाथकालभैरवं भजे । ३ ॥ ५५॥
शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् । भीमवक्रिमभ्रुवं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे । ४ ॥ ५६॥
रत्नपादुकाप्रभाविरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् । मृत्युदर्पनाशनं करालं दंष्ट्रभीषणं काशिकापुराधिनाथकालभैरवं भजे । ५ ॥ ५७॥
धर्मसेतुपालनमधर्ममार्गनाशनं कर्मपाशमोचनं सुकर्मदायकं प्रभुम् । सुवर्णवर्णकेशपाशशोभिताङ्गनिर्मलं काशिकापुराधिनाथकालभैरवं भजे । ६ ॥ ५८॥
अट्टहासभिन्नपद्द्मजाण्डकोटिसन्ततिं दृष्टिपातनष्टपापजालमुग्रशासनम् । अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे । ७ ॥ ५९॥
भूतसङ्घनायकं विशालकीर्तिदायकं काशिवासकोकपुण्यपापशोधनप्रभुम् । नीतिमार्गकोविदं पुरातनं जगत्प्रभुं काशिकापुराधिनाथकालभैरवं भजे । ८ ॥ ६०॥
कालभैरवाष्टकं पठन्ति ये मनोहरं ज्ञानमुक्तिसाधनं पवित्रपुण्यवर्धनम् । शोकमोहदैन्यलोभकोपतापनाशनं ते प्रयान्ति कालभैरवादि सेवितं प्रभुं हरम् ॥ ६१॥ ॥
इति शिवरहस्यान्तर्गते कालभैरवाष्टकं सम्पूर्णम् ॥
Name :- Mahiṣāsuramardinī Kavaca from Viśvasāra Tantra
Category :- Durga, Parvati, Mahishamardini,
Location :- Stotras and Mantras
Sublocation : Durga
Indexextra :-
Last updated :- 27/12/2024
Proof checked by : Ayantik Basu
Comments
Post a Comment