Mahākālī Stuti from Krama Sadbhāva Tantra

Kālikā Stuti from Krama Sadbhāva Tantra 

॥ क्रमसद्भावतन्त्रार्गत महाकाली स्तोत्र॥ 
॥ श्रीभैरव उवाच ॥ 

ॐ नमस्ते देवदेवेशि महाकालि नमोऽस्तु ते ।
नमोऽस्तु परमानन्दे निरानन्दे नमोऽस्तु ते ॥ १॥
नमो नित्ये त्वनित्ये च नमः सदा महात्मिके ।
नमः कुलेशि कौलेशि विज्ञानविभवे नमः ॥२॥
नमः कृतान्तदुर्दान्तकालस्य करणोद्योते ।
नमो मायादिवैभव्यै विश्वजृम्भे रक्ष मे ॥३॥
नमो हर्थान्तु तस्यैव मूलं संहरणे क्षमे ।
नमोऽस्तु ते महारौद्रि सौम्यरूपे नमोऽस्तु ते ॥४॥
अरूपे अस्वरे गर्भे षोडशान्ते व्यवस्थिते ।
इच्छारूपस्वभावस्थे भैरवेशि नमोऽस्तु ते ॥५॥
ज्ञानोपास्ये महाज्ञाने ज्ञेयरूपे नमोऽस्तु ते ।
क्रियारूपे महारूपे विश्वरूपे नमोऽस्तु ते ॥६॥
भावाभावविरामान्ते सर्वाभावे नमोऽस्तु ते ॥७॥
आनन्दपदमध्यस्थे आभासान्ते नमोऽस्तु ते ।
आह्लादपदगर्भे तु व्याप्तिरूपे नमोऽस्तु ते ॥८॥
विसर्गान्तपदावस्थे सर्वेश्वरि नमोऽस्तु ते ।
नादरूपे महानादे सादाख्यायै नमोऽस्तु ते ॥९॥
बिन्दुस्वभावगे रसबिन्द्वाख्ये च नमोऽस्तु ते ।
शक्तिरूपे तु देहस्थे सर्वावस्थे नमोऽस्तु ते ॥१०॥
अव्यक्ते व्यक्तिभावस्थे व्याप्तिरूपे नमोऽस्तु ते ।
शिवरूपे महाशान्ते शान्तातीते नमोऽस्तु ते ॥११॥
द्वादशान्ते नवान्ते च षट्त्रिंशान्ते नमोऽस्तु ते ।
हृत्पद्मकर्णिकान्तस्थे ज्वालारूपे नमोऽस्तु ते ॥१२॥ 
कण्ठदेशे तु नित्यस्थे क्षुधाहर्ति नमोऽस्तु ते ।
तालुस्थे तु महाकालि सर्वभक्ष्ये नमोऽस्तु ते ॥१३॥
कोदण्डद्वयमध्यस्थे बिन्द्वन्ते च नमोऽस्तु ते ।
ब्रह्मद्वारे स्थिते कालि वस्तुरूपे नमोऽस्तु ते ॥१४॥ 
संहारक्रमगे नित्यं सृष्टिरूपे नमोऽस्तु ते ।
कन्दस्थानगते नित्यं कौण्डल्याख्ये नमोऽस्तु ते ॥१५॥
मत्तगन्धकवाहस्थेऽपानरूपे नमोऽस्तु ते ।
षट्चक्रवर्जिते कालि चक्रान्तेशि नमोऽस्तु ते ॥१६॥
षोडशाधारनिर्मुक्ते चाधारान्ते नमोऽस्तु ते ।
त्रिलक्षान्ते अलक्षस्थे निर्लक्षे च नमोऽस्तु ते ॥१७ ॥
व्योमभावकलातीते अव्यक्तेशि नमोऽस्तु ते ।
खण्डरूपपदातीते रूपान्तेशि नमोऽस्तु ते ॥१८॥
जाग्रत्स्वप्नसुषुप्त्यन्ते तूर्यान्तेशि नमोऽस्तु ते ।
सर्वे सर्वेश्वरेश्यन्ते निराधारे निरामये ॥१९॥
अव्यक्ते अच्युते ब्रह्मे परमे विश्वरूपके ।
साकारे तु निराकारे सर्वाकारे नमोऽस्तु ते ॥२०॥
नमोऽस्तु देवि आदौ च मध्ये तुभ्यं नमोऽस्तु ते ।
एतत्स्तुतिपदं कृत्वा तथेदं वाक्यमब्रवीत् ॥२१॥ 

॥ इति क्रमसद्भावतन्त्रे प्रथमपटले श्रीभैरवकृत कालिकास्तोत्रं समाप्तम्॥

Name :- Kālikā Stuti from Krama Sadbhāva Tantra 

Category :- Kali, Dasamahavidya 

Location :- Stotras and Mantras 

Sublocation : Kali 

Indexextra  :- (scan) 

Last updated :- 04/03/2025



Comments

Popular posts from this blog

Oḍiyāna Mahāpīṭha

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?