Mahalakshmi Ashtakam

 Mahālakṣmī Aṣṭakam 

॥ करवीर माहात्म्यान्तर्गत महालक्ष्मी स्तोत्र॥

॥ अगस्त्य उवाच ॥ 

नमस्ते तु महामाये श्रीपीठे सुरपूजिते। शंखचक्रगदाहस्ते महालक्ष्मि नमोस्तुते॥ १ 

सिद्धिवुद्धिकरे देवि भुक्तिमुक्तिप्रदायिनि ।

मन्त्रमूर्ति सदानन्दे महालक्ष्मि नमोस्तुते॥ २ 

नमस्ते गरुडारूढे कोलासुरभयंकरि । कौमारि वैष्णवि ब्राह्मि महालक्ष्मि नमोस्तुते॥३ 

श्वेतांबरधरे देवि रत्नाभरणभूषिते । 

जगत्प्रिये जगन्नाथे महालक्ष्मि नमोस्तुते॥ ४ 

पद्मासनस्थितेदेवि परब्रह्मस्वरूपिणि । पद्महस्ते जगत्पूज्ये महालक्ष्मि नमोस्तुते॥ ५ 

सर्वेशे सर्ववरदे सर्वदुःखविनाशिनि । 

सर्वपापहरे देवि महालक्ष्मि नमोस्तुते ॥ ६

आद्यन्तरहिते देवि आदिशक्ते अगोचरे । 

योगिनि योगसंभूते महालक्ष्मि नमोस्तुते॥ ७ 

स्थूले सूक्ष्मे महारौद्रे महाघोरे पराक्रमे।

महापापहरे देवि महालक्ष्मि नमोस्तुते॥ ८ 

महालक्ष्म्यष्टकं पूण्यं यः पठेत् भुक्तिमुक्तिदम्। 

दुःखदारिद्र्यनिर्मुक्तः सर्वान् कामान् वाप्नुयात् ॥ ९ 

॥ इति पद्मपुराणे करवीरमाहात्म्ये अगस्त्यकृत महालक्ष्म्यष्टकं समाप्तम् ॥

Name :- Mahalakshmi Ashtakam 

Category :- Chandi, Mahalakshmi 

Location :- Stotras and Mantras 

Sublocation : Chandi 

Indexextra  :- (scan) 

Last updated :- 08/12/2024




Comments

Popular posts from this blog

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?

Oḍiyāna Mahāpīṭha