Mahalakshmi Ashtakam
Mahālakṣmī Aṣṭakam
॥ करवीर माहात्म्यान्तर्गत महालक्ष्मी स्तोत्र॥
॥ अगस्त्य उवाच ॥
नमस्ते तु महामाये श्रीपीठे सुरपूजिते। शंखचक्रगदाहस्ते महालक्ष्मि नमोस्तुते॥ १
सिद्धिवुद्धिकरे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ति सदानन्दे महालक्ष्मि नमोस्तुते॥ २
नमस्ते गरुडारूढे कोलासुरभयंकरि । कौमारि वैष्णवि ब्राह्मि महालक्ष्मि नमोस्तुते॥३
श्वेतांबरधरे देवि रत्नाभरणभूषिते ।
जगत्प्रिये जगन्नाथे महालक्ष्मि नमोस्तुते॥ ४
पद्मासनस्थितेदेवि परब्रह्मस्वरूपिणि । पद्महस्ते जगत्पूज्ये महालक्ष्मि नमोस्तुते॥ ५
सर्वेशे सर्ववरदे सर्वदुःखविनाशिनि ।
सर्वपापहरे देवि महालक्ष्मि नमोस्तुते ॥ ६
आद्यन्तरहिते देवि आदिशक्ते अगोचरे ।
योगिनि योगसंभूते महालक्ष्मि नमोस्तुते॥ ७
स्थूले सूक्ष्मे महारौद्रे महाघोरे पराक्रमे।
महापापहरे देवि महालक्ष्मि नमोस्तुते॥ ८
महालक्ष्म्यष्टकं पूण्यं यः पठेत् भुक्तिमुक्तिदम्।
दुःखदारिद्र्यनिर्मुक्तः सर्वान् कामान् वाप्नुयात् ॥ ९
॥ इति पद्मपुराणे करवीरमाहात्म्ये अगस्त्यकृत महालक्ष्म्यष्टकं समाप्तम् ॥
Name :- Mahalakshmi Ashtakam
Category :- Chandi, Mahalakshmi
Location :- Stotras and Mantras
Sublocation : Chandi
Indexextra :- (scan)
Last updated :- 08/12/2024
Comments
Post a Comment