Mahishamardini Kavacha
Mahishamardini Kavacha ( Vishasara Tantra )
महिषमर्दिनी महाविद्या कवच (विश्वसार तन्त्रार्गत)
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्याः प्रसादमात्रेण भवेत् साक्षात् सदाशिवः ॥
ओङ्कारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये ।
प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये ॥
॥ विनियोगः ॥
ॐ महिषमर्दिन्याः कयचस्य भगवान् महा ऋषिरनुष्टुपछन्दः
आद्याशक्तिर्भगवती श्रीमहिषमर्दिनी देवता चतुर्वर्गसिद्धये विनियोगः ॥
॥ ध्यानम् ॥
॥ महिषासुरमर्दिनी महाविद्या ॥
जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
नीलमेघप्रभां श्यामां मणिकुण्डलमण्डिताम् ॥
त्रिनेत्राष्टभुजां देवीं वज्रशङ्खकराम्बुजाम् ।
कृपाणखेटकं वाणं शूलपाशाङ्कुशं तथा ॥
धनुः शरांश्च दधतीं सिंहस्कन्धनिसेदुषीम् ।
किञ्चिदूर्द्धं तथा वाममङ्गुष्ठं महिषोपरि ॥
अर्द्धनिष्क्रान्तं तं देहं शूलेन निहतं तथा ।
कर्पूरशकलोन्मिश्रताम्बूलचर्चिताननाम् ॥
नानालङ्कारसंयुक्तां नागयज्ञोपवीतिनाम् ।
नागहाररतोपेतां महाशक्तिपराक्रमाम् ॥
कदलीललितस्तम्भयुग्मयुग्मसुशोभनाम् ।
एवं ध्यात्वा यजेद् देवीं नाम्ना महिषमर्दिनीम् ॥
॥ अथ कवचम्॥
क्लीं पातु मस्तके देवि कामिनी कामदायिनी ।
मकारे पातु मां देवी मर्दिनी सुरनायिका ॥
इकारे पातु मां देवी सावित्री कालनाशिनी ।
निकारे पातु मां देवी हृदये वाहुपार्श्वयोः ॥
नाभौ लिङ्गे गुदे कण्ठे कर्णयोः प्रौष्ठयोस्तथा ।
शिखायां कवचे पादयुगे जङ्घायुगे तथा ॥
सर्वाङ्गे पातु मां स्वाहा सर्वशक्तिसमन्विता ।
कामाद्या पातु मां स्वाहा सर्वाङ्गे मर्दिनी शिवः ॥
दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्दिनी ।
मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा ॥
राजस्थाने तथा दुर्गे नौकायां वह्निमध्यतः ।
मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा ॥
दुर्गा पातु महादेवी आर्या पातु सदा मम
प्रभा पातु महेशानि कनका सर्वदावतु ॥
कृत्तिका पातु सततं सिद्धाः पान्तु सदा मम ।
प्रभा पातु महामाया माया पातु सदा मम ॥
ज्वरा पातु सदा सुक्ष्मा विशुद्धा पातु सर्वदा ।
नन्दिनी पातु सततं सुप्रभा सर्वदावतु ॥
विजया पातु सर्वत्र देव्याङ्गे नव शक्तयः ।
शक्तयः पान्तु सततं मुद्राः पान्तु सदा मम ॥
योगिनः पान्तु सततं खेचर्यः पान्तु सर्वदा ।
डाकिन्यः पान्तु सततं सिद्धः पान्तु सदा मम ॥
सर्वत्र सर्वदा पातु देवी महिषमर्दिनी ।
इति ते कथितं दिव्यं कवचं सुदुर्लभम् ॥
यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्नतः ।
गोपितं सर्वशास्त्रेषु विश्वसारे प्रकाशितम् ॥
सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् ।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥
उनाङ्गे आतरिक्ताङ्गे क्रूरे मिथ्याभिभाषणे ।
न स्तव्यं दर्शयेद् दिव्यं कवचं सर्वकामदम् ॥
यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् ।
दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ॥
मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् ।
अशुभञ्च भवेत् तस्य तस्माद् यत्नेन गोपयेत् ॥
गोरोचना कुङ्कुमेन भुर्जपत्रे महेश्वरि ।
लिखित्वा शुभयोगेन ब्रह्मेन्त्रे वै धृतो यथा ॥
आयुष्मान् सिद्धियोगे वा वववालवकौलवे ।
वणिजे श्रवणायाञ्च रेवत्यां वा पुनर्वसौ ॥
ऊतरा एषयोगेषु तथा पूर्वत्रयेषु च ।
अश्विन्यां वा च रोहिण्यां तृतीया नवमी तिथौ ॥
अष्टम्यां वा चतुर्दश्यां षष्ठ्यां वा पञ्चमी तिथौ ।
दुर्गां वा पौर्णमास्यां वा निशायां प्रान्तरे तथा ॥
एकलिङ्गे श्मशाने च शून्यावासे तथालये ।
गुरुणा वैष्णवैर्वापि स्वयम्भुकुसुमैस्तथा ॥
शुक्रैर्वा रक्तकुसुमैश्चन्दनैरक्तसंयुतैः ।
शवाङ्गारे चितावस्त्रे लिखित्वा यो घरेत् पुनः ॥
तस्य सर्वास्तसिद्धिः स्यात् शङ्करेण च भाषितम्
कुमारीं पूजयित्वा तु देवीसुक्तं निवेद्य च ॥
पठित्वा भोजयेद् विप्रान् धनदारान् वेदपारगान् ।
आखेटकमुपाख्यानं कुर्याच्चैव दिनत्रयम् ॥
तदा भवेनमहारक्षां कवचं सर्वकामदम् ।
नाधयो व्याधयस्तस्य दुःखशोकभयं क्वचित् ॥
वादी मुको भवेद् दृष्ट्वा राजा च सेवकायते ।
मासमेकं पठेद्घस्तु प्रत्यहं नियतं शुचिः ॥
दिवा भवेद्धाविष्याशी रात्रौ शक्तिपरायणः ।
षट्सहस्रप्रमाणेन प्रत्यहं प्रजपेत् सदा ॥
षण्मासैर्वा त्रिभिर्मासैः खेचरो भवति ध्रुवम् ।
अपुत्रो लभते पुत्रमधनीधनवान् भवेत् ॥
अरोगी वलवांश्चैव राजानो दोसतामियात्
रजस्वला भगे नित्यं जपेद्विद्यां विधानतः ॥
एवं यह् कुरुते धीमान् स एव श्रीसदाशिवः ।
॥ इति श्रीविश्वसारतन्त्रे महिषमर्दिनी कवचं समाप्तम् ॥
Name :- Mahiṣāsuramardinī Kavaca from Viśvasāra Tantra
Category :- Durga, Parvati, Mahishamardini,
Location :- Stotras and Mantras
Sublocation : Durga
Indexextra :-
Last updated :- 18/11/2024
Proof checked by : Ayantik Basu
Comments
Post a Comment