Mahishamardini Kavacha

 Mahishamardini Kavacha ( Vishasara Tantra )

 महिषमर्दिनी महाविद्या कवच (विश्वसार तन्त्रार्गत)


अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।

यस्याः प्रसादमात्रेण भवेत् साक्षात् सदाशिवः ॥

ओङ्कारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये ।

प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये ॥

॥ विनियोगः ॥

ॐ महिषमर्दिन्याः कयचस्य भगवान् महा ऋषिरनुष्टुपछन्दः 

आद्याशक्तिर्भगवती श्रीमहिषमर्दिनी देवता चतुर्वर्गसिद्धये विनियोगः ॥

॥ ध्यानम् ॥

॥ महिषासुरमर्दिनी महाविद्या ॥

जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।

नीलमेघप्रभां श्यामां मणिकुण्डलमण्डिताम् ॥

त्रिनेत्राष्टभुजां देवीं वज्रशङ्खकराम्बुजाम् ।

कृपाणखेटकं वाणं शूलपाशाङ्कुशं तथा ॥

धनुः शरांश्च दधतीं सिंहस्कन्धनिसेदुषीम् ।

किञ्चिदूर्द्धं तथा वाममङ्गुष्ठं महिषोपरि ॥

अर्द्धनिष्क्रान्तं तं देहं शूलेन निहतं तथा ।

कर्पूरशकलोन्मिश्रताम्बूलचर्चिताननाम् ॥

नानालङ्कारसंयुक्तां नागयज्ञोपवीतिनाम् ।

नागहाररतोपेतां महाशक्तिपराक्रमाम् ॥

कदलीललितस्तम्भयुग्मयुग्मसुशोभनाम् ।

एवं ध्यात्वा यजेद् देवीं नाम्ना महिषमर्दिनीम् ॥

॥ अथ कवचम्॥

क्लीं पातु मस्तके देवि कामिनी कामदायिनी ।

मकारे पातु मां देवी मर्दिनी सुरनायिका ॥

इकारे पातु मां देवी सावित्री कालनाशिनी ।

निकारे पातु मां देवी हृदये वाहुपार्श्वयोः ॥

नाभौ लिङ्गे गुदे कण्ठे कर्णयोः प्रौष्ठयोस्तथा ।

शिखायां कवचे पादयुगे जङ्घायुगे तथा ॥

सर्वाङ्गे पातु मां स्वाहा सर्वशक्तिसमन्विता ।

कामाद्या पातु मां स्वाहा सर्वाङ्गे मर्दिनी शिवः ॥

दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्दिनी ।

मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा ॥

राजस्थाने तथा दुर्गे नौकायां वह्निमध्यतः ।

मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा ॥

दुर्गा पातु महादेवी आर्या पातु सदा मम 

प्रभा पातु महेशानि कनका सर्वदावतु ॥

कृत्तिका पातु सततं सिद्धाः पान्तु सदा मम ।

प्रभा पातु महामाया माया पातु सदा मम ॥

ज्वरा पातु सदा सुक्ष्मा विशुद्धा पातु सर्वदा ।

नन्दिनी पातु सततं सुप्रभा सर्वदावतु ॥

विजया पातु सर्वत्र देव्याङ्गे नव शक्तयः ।

शक्तयः पान्तु सततं मुद्राः पान्तु सदा मम ॥

योगिनः पान्तु सततं खेचर्यः पान्तु सर्वदा ।

डाकिन्यः पान्तु सततं सिद्धः पान्तु सदा मम ॥

सर्वत्र सर्वदा पातु देवी महिषमर्दिनी ।

इति ते कथितं दिव्यं कवचं सुदुर्लभम् ॥


यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्नतः ।

गोपितं सर्वशास्त्रेषु विश्वसारे प्रकाशितम् ॥

सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् ।

शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥

उनाङ्गे आतरिक्ताङ्गे क्रूरे मिथ्याभिभाषणे ।

न स्तव्यं दर्शयेद् दिव्यं कवचं सर्वकामदम् ॥

यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् ।

दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ॥

मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् ।

अशुभञ्च भवेत् तस्य तस्माद् यत्नेन गोपयेत् ॥

गोरोचना कुङ्कुमेन भुर्जपत्रे महेश्वरि ।

लिखित्वा शुभयोगेन ब्रह्मेन्त्रे वै धृतो यथा ॥

आयुष्मान् सिद्धियोगे वा वववालवकौलवे ।

वणिजे श्रवणायाञ्च रेवत्यां वा पुनर्वसौ ॥

ऊतरा एषयोगेषु तथा पूर्वत्रयेषु च ।

अश्विन्यां वा च रोहिण्यां तृतीया नवमी तिथौ ॥

अष्टम्यां वा चतुर्दश्यां षष्ठ्यां वा पञ्चमी तिथौ ।

दुर्गां वा पौर्णमास्यां वा निशायां प्रान्तरे तथा ॥

एकलिङ्गे श्मशाने च शून्यावासे तथालये ।

गुरुणा वैष्णवैर्वापि स्वयम्भुकुसुमैस्तथा ॥

शुक्रैर्वा रक्तकुसुमैश्चन्दनैरक्तसंयुतैः ।

शवाङ्गारे चितावस्त्रे लिखित्वा यो घरेत् पुनः ॥

तस्य सर्वास्तसिद्धिः स्यात् शङ्करेण च भाषितम् 

कुमारीं पूजयित्वा तु देवीसुक्तं निवेद्य च ॥

पठित्वा भोजयेद् विप्रान् धनदारान् वेदपारगान् ।

आखेटकमुपाख्यानं कुर्याच्चैव दिनत्रयम् ॥

तदा भवेनमहारक्षां कवचं सर्वकामदम् ।

नाधयो व्याधयस्तस्य दुःखशोकभयं क्वचित् ॥

वादी मुको भवेद् दृष्ट्वा राजा च सेवकायते ।

मासमेकं पठेद्घस्तु प्रत्यहं नियतं शुचिः ॥

दिवा भवेद्धाविष्याशी रात्रौ शक्तिपरायणः ।

षट्सहस्रप्रमाणेन प्रत्यहं प्रजपेत् सदा ॥

षण्मासैर्वा त्रिभिर्मासैः खेचरो भवति ध्रुवम् ।

अपुत्रो लभते पुत्रमधनीधनवान् भवेत् ॥

अरोगी वलवांश्चैव राजानो दोसतामियात् 

रजस्वला भगे नित्यं जपेद्विद्यां विधानतः ॥

एवं यह् कुरुते धीमान् स एव श्रीसदाशिवः ।


॥ इति श्रीविश्वसारतन्त्रे महिषमर्दिनी कवचं समाप्तम् ॥

Name :- Mahiṣāsuramardinī Kavaca from Viśvasāra Tantra 

Category :- Durga, Parvati, Mahishamardini,

Location :- Stotras and Mantras 

Sublocation : Durga 

Indexextra :-  

Last updated :- 18/11/2024

Proof checked by : Ayantik Basu 


Comments

Popular posts from this blog

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?

Oḍiyāna Mahāpīṭha