Shitala Stotram

 Śītalā Stotra (Mānas Khaṇḍa Skanda Purāṇa) 

शीतलास्तोत्र (स्कन्दपुराणे मानसखण्डे) 

व्यास उवाच- 

नमामि शीतलां देवीं शैलपर्वतवासिनीम् । 

केयूरहारवलितां शोभितां चन्द्रशेखराम् ॥१॥ 

पीनस्तनीं सुशोभाढ्यां नागहारां लसन्मुखीम् । 

सुवासां चीरवसनां रासभस्थां दिगम्बराम् ॥२॥ 

महेन्द्रेण समाहूतां पूजितां परमेश्वरीम् । 

कालदण्डोपमां घोरां धन्वन्तरिनिषेविताम् ॥३॥ 

शीतलेति च यो ब्रुते नानारोगप्रपीडितः । 

विस्फोटकादिरोगाणां भयं तस्य न जायते ॥४

॥ इति स्कन्दपुराणे मानसखण्डे अष्टनवतितमोऽध्याये शीतलास्तोत्रं समाप्तम् ॥ 


Name :- Śītalā Stotra from Skanda Purāṇa Mānasa Māhātmya Khaṇḍa 

Category :- Shitala,

Location :- Stotras and Mantras 

Sublocation : Shitala 

Indexextra :-  

Last updated :- 09/01/2025




Comments

Popular posts from this blog

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?

Oḍiyāna Mahāpīṭha