Shyama Stotra
Śyāmākālī Stotra
ओं नमामि कालिकादेवीं ज्ञानकालिकापहाम् । सर्वावभासिनीं ज्वालां ज्ञानदीप प्रज्वालिनीम् ॥१॥
कालिके त्वं जगत्माता कालिके त्वं जगत्पिता । कालिके त्वं जगद्वन्धुःकालिकायै नमोस्तुते ॥२॥
कालमेघसमानाभा काली श्रीश्यामसुन्दरी । त्रिकाल ज्ञानजननी कालिका प्रीयतां मम ॥३॥
सूर्यकोटिप्रतीकाशा चन्द्रकोटिसमानना । अग्निकोटिसमाघोरा कालिका प्रीयतां मम ॥४॥
चन्द्रार्कवह्निनयना तापत्रय विनाशिनी । मलत्रयापहर्जी च कालिका प्रीयतां मम ॥५॥
चितिशक्तिः स्वतन्त्रा पञ्चकृत्य विधायिनी । विश्वाकारा विश्वोत्तीर्णा कालिका प्रीयतां मम ॥६॥
देवपितृपथोर्मध्ये हंसावाहनचारिणी । विद्युद्रूपा सुसूक्ष्मा च कालिका प्रीयतां मम ॥७॥
चिद्रसाऽऽश्यानभिन्ना च घटपटादिरूिपिणी मृत्स्वर्णजलवदेका कालिका प्रीयतां मम ॥८॥
पुरत्रयाश्रया देवी त्रिपुरा त्रिपुरान्तका त्रिवेदजजननी विद्या कालिका प्रीयतां मम ॥६॥
दाक्षायणी यज्ञहन्त्री सर्वदेव भयङ्करी । गोपिताऽऽकृतिरीशानी कालिका प्रीयतां मम ॥१०॥
हिमाद्रितनया गौरी तपसा तोषितेश्वरी । त्रिजगज्जननी दुर्गा कालिका प्रीयतां मम ॥११॥
नारायणी महालक्ष्मीः सर्वकाम प्रदायिनी । त्रिसन्ध्या वैखरी धात्री कालिका प्रीयतां मम ॥१२॥
अरिशङ्खकृपाणासि-शूलपाशाब्जपाणिका । रक्तपात्रकरा चैव कालिका प्रीयतां मम ॥१३॥
चन्द्रार्धकृतचूडा च कपालमालधारिणी । अट्टाट्टहासिनी भीमा कालिका प्रीयतां मम ॥१४॥
प्रेतासनसमारूढा प्रेतभूमिविहारिणी । त्रिजद्ग्रासिनी घोरा कालिका प्रीयतां मम ॥१५॥
महाकालस्वरूपा च महाकालक्षयंकरी । महारौद्री च चंडी च कालिका प्रीयतां मम ॥१६॥
त्रिकोटिदेवजननी त्रिकोटिदेवनाशिनी । त्रिकोटिदेवतारूपा कालिका प्रीयतां मम ॥१७॥
ज्वालामुखीस्वरूपा च महापातकनाशिनी । मोहान्धकारशमनी कालिका प्रीयतां मम ॥१८॥
जयतु जयतु श्यामा कालमेघावभासा । जयतु जयतु देवैः स्तूयमानपदांब्जा ॥
जयतु जयतु योगिहृत्कजान्तर्निर्विष्टा । जयतु जयतु माता कालिका कालहन्त्री ॥१६॥
॥ इति श्री श्यामायाः स्तुती राजानक विद्याधर विरचिता शिवदाऽस्तुतरां ॥
Name :- Śyāmākālikā Stotra
Category :- Kali, Dasamahavidya
Location :- Stotras and Mantras
Sublocation : Kali
Indexextra :- (scan)
Last updated :- 21/02/2025
Comments
Post a Comment