Shyama Stotra

 Śyāmākālī Stotra 

ओं नमामि कालिकादेवीं ज्ञानकालिकापहाम् । सर्वावभासिनीं ज्वालां ज्ञानदीप प्रज्वालिनीम् ॥१॥ 

कालिके त्वं जगत्माता कालिके त्वं जगत्पिता । कालिके त्वं जगद्वन्धुःकालिकायै नमोस्तुते ॥२॥ 

कालमेघसमानाभा काली श्रीश्यामसुन्दरी । त्रिकाल ज्ञानजननी कालिका प्रीयतां मम ॥३॥ 

सूर्यकोटिप्रतीकाशा चन्द्रकोटिसमानना । अग्निकोटिसमाघोरा कालिका प्रीयतां मम ॥४॥ 

चन्द्रार्कवह्निनयना तापत्रय विनाशिनी । मलत्रयापहर्जी च कालिका प्रीयतां मम ॥५॥ 

चितिशक्तिः स्वतन्त्रा पञ्चकृत्य विधायिनी । विश्वाकारा विश्वोत्तीर्णा कालिका प्रीयतां मम ॥६॥ 

देवपितृपथोर्मध्ये हंसावाहनचारिणी । विद्युद्रूपा सुसूक्ष्मा च कालिका प्रीयतां मम ॥७॥ 

चिद्रसाऽऽश्यानभिन्ना च घटपटादिरूिपिणी मृत्स्वर्णजलवदेका कालिका प्रीयतां मम ॥८॥ 

पुरत्रयाश्रया देवी त्रिपुरा त्रिपुरान्तका त्रिवेदजजननी विद्या कालिका प्रीयतां मम ॥६॥ 

दाक्षायणी यज्ञहन्त्री सर्वदेव भयङ्करी । गोपिताऽऽकृतिरीशानी कालिका प्रीयतां मम ॥१०॥ 

हिमाद्रितनया गौरी तपसा तोषितेश्वरी । त्रिजगज्जननी दुर्गा कालिका प्रीयतां मम ॥११॥ 

नारायणी महालक्ष्मीः सर्वकाम प्रदायिनी । त्रिसन्ध्या वैखरी धात्री कालिका प्रीयतां मम ॥१२॥ 

अरिशङ्खकृपाणासि-शूलपाशाब्जपाणिका । रक्तपात्रकरा चैव कालिका प्रीयतां मम ॥१३॥ 

चन्द्रार्धकृतचूडा च कपालमालधारिणी । अट्टाट्टहासिनी भीमा कालिका प्रीयतां मम ॥१४॥ 

प्रेतासनसमारूढा प्रेतभूमिविहारिणी । त्रिजद्ग्रासिनी घोरा कालिका प्रीयतां मम ॥१५॥ 

महाकालस्वरूपा च महाकालक्षयंकरी । महारौद्री च चंडी च कालिका प्रीयतां मम ॥१६॥ 

त्रिकोटिदेवजननी त्रिकोटिदेवनाशिनी । त्रिकोटिदेवतारूपा कालिका प्रीयतां मम ॥१७॥ 

ज्वालामुखीस्वरूपा च महापातकनाशिनी । मोहान्धकारशमनी कालिका प्रीयतां मम ॥१८॥ 

जयतु जयतु श्यामा कालमेघावभासा । जयतु जयतु देवैः स्तूयमानपदांब्जा ॥ 

जयतु जयतु योगिहृत्कजान्तर्निर्विष्टा । जयतु जयतु माता कालिका कालहन्त्री ॥१६॥ 

॥ इति श्री श्यामायाः स्तुती राजानक विद्याधर विरचिता शिवदाऽस्तुतरां ॥ 

Name :- Śyāmākālikā Stotra 

Category :- Kali, Dasamahavidya 

Location :- Stotras and Mantras 

Sublocation : Kali 

Indexextra  :- (scan) 

Last updated :- 21/02/2025


Comments

Popular posts from this blog

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?

Oḍiyāna Mahāpīṭha