Tarini Stotra by Virabhadra
Tāriṇī Stotra by Vīrabhadra ( From Jalandhara Māhātmya Khaṇḍa Padma Purāṇa)
॥ वीरभद्रकृत तारिणीस्तोत्रम्॥
तारागम्या महामाया तत्र या क्रोधसंयुक्ता।
अस्त्रायत् कालिकाया नित्यं तां तारा प्रणमाम्यहम् ॥१
नीलोत्पलकरां नीलवर्णलीलां समन्विताम् ।
विलीनमोहां विश्वेत्यां तां तारा प्रणमाम्यहम्॥२
नक्षत्रनाथरुचिरोसर्वज्ञत्रियपूजिताम् ।
सर्वज्ञपिशिताहारां नक्षत्रां प्रणमाम्यहम्॥३
वामवामननराराध्यां नीलामनलमानिताम् ।
वेदवक्त्रां चिन्तां वेदभूजां तारां नमाम्यहम् ॥४
व्यालभूषितसमाङ्गसंस्थितां व्यालभूषिताम् ।
कलानाथकलायुक्तां तारिणीं प्रणमाम्यहम्॥५
अक्षोभ्यभूषितामक्षोभ्यरहितां जाड्यखण्डिकाम् ।
खड्गकर्तृकपालाभ्यां धारिकां नौमि तारिकाम्॥६
शवारूढां शवस्थाञ्च वेष्टितां शिवमानिताम् ।
कोटिसूर्यप्रभां वन्दे तारिणीं तर्पनार्चिताम् ॥७
तत्त्वसातत्त्ववोधस्य तारिकां तत्ववेदिनीम् ।
उपास्यमतामतिशं तारिणीं प्रणमाम्यहम्॥८
मोहग्राहेणसंग्रस्त महोग्रेमांसमुद्दरः ।
निजांज्रियुगलाध्यानदानतोदन्तिवर्यवत् ॥९
॥ इति श्रीपद्मपुराणे जलन्धरमाहात्म्यखण्डे वीरभद्रकृत तारिणीस्तोत्रं समाप्तम् ॥
Name :- Tāriṇī Stotra by Vīrabhadra
Category :- Tara, Dasamahavidya
Location :- Stotras and Mantras
Sublocation : Tara
Indexextra :- (scan)
Last updated :- 25/1/2025
Comments
Post a Comment