Tripurasundarī Stotra
॥ अथ श्रीत्रिपुरसुन्दरीस्तोत्रम् ॥
श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् । वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥ १ ॥
शैलाधिराजतनयां शङ्करप्रियवल्लभाम् । तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ।। २ ॥
सर्वभूतमनोरम्यां सर्वभूतेषु संस्थिताम् । सर्वसंपत्करीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ३ ॥
पद्मालयां पद्महस्तां पद्मसम्भवसेविताम् । पद्मरागनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ।। ४ ।।
पञ्चबाणधनुर्वाणपाशाङ्कुशधरां शुभाम् । पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् ।। ५ ।।
षट्पुण्डरीकनिलयां षडाननसुतामिमाम् । षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ६ ॥
हरार्धभागनिलयामम्बामद्रिसुतां मृडाम् । हरिप्रियानुजां वन्दे देवीं त्रिपुरसुन्दरीम् ।। ७ ।।
अष्टैश्वर्यप्रदामम्बामष्टदिक्पालसेविताम् । अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ८ ॥
नवमाणिक्यमकुटां नवनाथसुपूजिताम् । नवयौवनशोभाढ्यां वन्दे त्रिपुरसुन्दरीम् ॥ ९ ॥
काञ्चीवासमनोरम्यां काञ्चीदा मविभूषिताम् । काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ १० ॥
॥ इति श्रीत्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् ॥
Name :- Tripurasundari Stotra
Category :- Tripurasundari, Dasamahavidya
Location :- Stotras and Mantras
Sublocation : Tripurasundari
Indexextra :- (scan)
Last updated :- 18/09/2024
Comments
Post a Comment