Tripurasundarī Stotra

 ॥ अथ श्रीत्रिपुरसुन्दरीस्तोत्रम् ॥ 

श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् । वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥ १ ॥ 

शैलाधिराजतनयां शङ्करप्रियवल्लभाम् । तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ।। २ ॥ 

सर्वभूतमनोरम्यां सर्वभूतेषु संस्थिताम् । सर्वसंपत्करीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ३ ॥ 

पद्मालयां पद्महस्तां पद्मसम्भवसेविताम् । पद्मरागनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ।। ४ ।। 

पञ्चबाणधनुर्वाणपाशाङ्कुशधरां शुभाम् । पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् ।। ५ ।। 

षट्‌पुण्डरीकनिलयां षडाननसुतामिमाम् । षट्‌कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ६ ॥ 

हरार्धभागनिलयामम्बामद्रिसुतां मृडाम् । हरिप्रियानुजां वन्दे देवीं त्रिपुरसुन्दरीम् ।। ७ ।। 

अष्टैश्वर्यप्रदामम्बामष्टदिक्पालसेविताम् । अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ८ ॥ 

नवमाणिक्यमकुटां नवनाथसुपूजिताम् । नवयौवनशोभाढ्यां वन्दे त्रिपुरसुन्दरीम् ॥ ९ ॥ 

काञ्चीवासमनोरम्यां काञ्चीदा मविभूषिताम् । काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ १० ॥  

॥ इति श्रीत्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् ॥

Name :- Tripurasundari Stotra 

Category :- Tripurasundari, Dasamahavidya 

Location :- Stotras and Mantras 

Sublocation : Tripurasundari 

Indexextra  :- (scan

Last updated :- 18/09/2024



Comments

Popular posts from this blog

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?

Oḍiyāna Mahāpīṭha