Kalika Stotra (Jalandhara Mahatmya)

 Kālikā Stotra from Jalandhara Māhātmya Khaṇḍa 

॥ जलन्धरमाहात्म्यखण्डे कालिकास्तोत्रम् ॥ 

कालिकां रामजयदां प्रणमामि शिवप्रियाम् ।

मुण्डमालान्वितां मुण्डहस्तां खड्गसमन्विताम् ॥ १॥ 

महाकालप्रियां कालीं तां नमामि अखण्डिताम् । 

शवारूढां जगद्वन्द्यां शुम्भाद्यासुरघातिकाम् ॥ २॥ 

वराभयकरां भव्यां कालिकां प्रणमाम्यहम्। 

दक्षादिशक्तिभिर्युक्तां भक्तेच्छासाधनोद्यताम् ॥ ३॥

मेघाभां मेघवचनां महाकालीं नमाम्यहम्। 

केतकीकुसुमाराध्यां माधवेन समर्चिताम्॥ ४॥ 

कालिकां रामजयदां प्रणमामि शिवप्रियाम्। 

द्रुहिणादिशिरोरत्नैः निराञ्जनपदाम्बुजाम् ॥ ५॥

जगन्मान्यां जगत्कान्तां कालिकां प्रणमाम्यहम्। 

सृष्टिसञ्जनकासर्वकालिकां कलुषोभिताम् ॥६॥ 

स्वर्गापवर्गजनिकां कालिकां प्रणमाम्यहम् । 

यन्माथायंकरीं जन्मापायाहिनां जन्मेय ॥ ७॥  

ज्योतिरूपां महामायां कालिकां प्रणमाम्यहम् ।  

कालिके मम दीनस्य समुद्धारं यथाविधि:॥ ८॥ 

विधेहि भक्तिसञ्जस्य समुद्धारस्य कालिके।  

यथाकृत्वा तमन्नाथ तथा भवति सत्वरम् ॥९॥ 

तथा कुरु जगद्वन्द्ये भक्तायोत्परिहारिके ॥ १०॥

॥ इति पद्मपुराणे जलन्धरमाहात्म्यखण्डे कालिकास्तोत्रं समाप्तम् ॥ 

Name :- Kālikā Stotra from Jalandhara Māhātmya 

Category :- Kali, Dasamahavidya 

Location :- Stotras and Mantras 

Sublocation : Kali 

Indexextra  :- (scan) 

Last updated :- 25/1/2025


Comments

Popular posts from this blog

Oḍiyāna Mahāpīṭha

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?