Mahishasuramardini Stotra (Shiva Rahasya )

 महिषाषुरमर्दिनीस्तोत्र (शिव रहस्यात्) 


अयि गिरिनन्दिनि नन्दितमोदिनि विश्वविनोदिनि नन्दिनुते । गिरिवरविन्ध्यशिरोधिनिवासिनि शम्भुविलासिनि विष्णुनुते ॥ १ ॥ 

 जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । भगवति हे शितिकण्ठकुटुम्बिनि भक्तजनामितभूतिकृते ॥ २ ॥ 

अयि निजड्डुङ्ग‌तिमात्रनिराकृतधूम्रविलोचनधूलिकृते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

 समरविशोषितशोणितवीजसमुद्भवशोणितवीजलते । श्रीयुतशुम्भनिशुम्भमहाहवतर्पितभूतपिशाचतते ।। ४।। 

जयजय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । अयि जगदम्ब कदम्बवनप्रियवासनिवासिनि सौधरते ।॥ ५ ॥ 

शिखरिशिरोमणि तुङ्गहिमालयसौधनिजालयमध्यगते । मधुमधुरे मधुकैटभतर्जनजातससम्भ्रमब्रह्मनुते ।। ६ ।। 

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । सुरघनघोषिणि दुर्धरघर्षिणि दुर्मुखहर्षिणि पोषरते ॥ ७ ॥ 

त्रिभुवनपोषिणि शङ्करतोषिणि कल्मषदूषिणि घोषरते । दनुजविशोषिणि दुर्मदरोषिणि सन्मुखपोषिणि सिह्मवहे ॥ ८ ॥ 

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । धनुरनुषङ्गमनुक्षणसङ्गपरिस्फुटवद्भिन्नटत्कटके ।। ९ ।। 

कनक पिशङ्ग निषङ्गपृषत्करभटसङ्घन्हते । सुरसङ्घवच्चतुरङ्गवलक्षितिरङ्गघटद्रणरङ्गतटे ।। १० ।। 

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । अयि शिखण्डविखण्डनतुण्डवितुण्डितशुण्डगजौघकृते ।। १२ ॥ 

 रिपुंगजगण्डगतोद्भटभण्डविदारणचण्डपराक्रमशौण्डमृगाधिपते । निजभुजदण्डविपाटितमुण्डनिवापितचण्डभटाधीपते ॥१३॥ 

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥। १३ ।। जय जय देवि नगराजकुलोत्तारिणि कचकुचगमनजघनवदनकण्ठोदरकटितटरुद्ध- करवाहुभूषणविराजिते सजलजलदनगमातङ्गपुलिनेन्दुशङ्खकरतलसिम्हर - म्मास्तम्भारक्तनीरजमृणालनिभे तारामलमौक्तिकसरकीलितकन्धरे बिम्बाधरे मध्या- ष्टमीचन्द्रसमानभ्रकृते तपनोड्डपमण्डलायितताटंके उद्यत्कविमण्डलनिभनासामुक्तामणिद्योतिते सर्वाभरणभूषिते त्वन्मायामोहितान् रक्ष रक्ष ।। १४ ।। 

॥ इति श्रीशिवरहस्ये महेतिहासे देवैकृता देवीस्तुति समाप्तम् ॥ 

Name :- Mahishasuramardini Stotra 

Category :- Durga, Mahishasuramardini 

Location :- Stotras and Mantras 

Sublocation : Durga 

Indexextra  :- (scan

Last updated :- 19/09/2024



Comments

Popular posts from this blog

Oḍiyāna Mahāpīṭha

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?