Mahishasuramardini Stotra (Shiva Rahasya )
महिषाषुरमर्दिनीस्तोत्र (शिव रहस्यात्)
अयि गिरिनन्दिनि नन्दितमोदिनि विश्वविनोदिनि नन्दिनुते । गिरिवरविन्ध्यशिरोधिनिवासिनि शम्भुविलासिनि विष्णुनुते ॥ १ ॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । भगवति हे शितिकण्ठकुटुम्बिनि भक्तजनामितभूतिकृते ॥ २ ॥
अयि निजड्डुङ्गतिमात्रनिराकृतधूम्रविलोचनधूलिकृते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥
समरविशोषितशोणितवीजसमुद्भवशोणितवीजलते । श्रीयुतशुम्भनिशुम्भमहाहवतर्पितभूतपिशाचतते ।। ४।।
जयजय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । अयि जगदम्ब कदम्बवनप्रियवासनिवासिनि सौधरते ।॥ ५ ॥
शिखरिशिरोमणि तुङ्गहिमालयसौधनिजालयमध्यगते । मधुमधुरे मधुकैटभतर्जनजातससम्भ्रमब्रह्मनुते ।। ६ ।।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । सुरघनघोषिणि दुर्धरघर्षिणि दुर्मुखहर्षिणि पोषरते ॥ ७ ॥
त्रिभुवनपोषिणि शङ्करतोषिणि कल्मषदूषिणि घोषरते । दनुजविशोषिणि दुर्मदरोषिणि सन्मुखपोषिणि सिह्मवहे ॥ ८ ॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । धनुरनुषङ्गमनुक्षणसङ्गपरिस्फुटवद्भिन्नटत्कटके ।। ९ ।।
कनक पिशङ्ग निषङ्गपृषत्करभटसङ्घन्हते । सुरसङ्घवच्चतुरङ्गवलक्षितिरङ्गघटद्रणरङ्गतटे ।। १० ।।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । अयि शिखण्डविखण्डनतुण्डवितुण्डितशुण्डगजौघकृते ।। १२ ॥
रिपुंगजगण्डगतोद्भटभण्डविदारणचण्डपराक्रमशौण्डमृगाधिपते । निजभुजदण्डविपाटितमुण्डनिवापितचण्डभटाधीपते ॥१३॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥। १३ ।। जय जय देवि नगराजकुलोत्तारिणि कचकुचगमनजघनवदनकण्ठोदरकटितटरुद्ध- करवाहुभूषणविराजिते सजलजलदनगमातङ्गपुलिनेन्दुशङ्खकरतलसिम्हर - म्मास्तम्भारक्तनीरजमृणालनिभे तारामलमौक्तिकसरकीलितकन्धरे बिम्बाधरे मध्या- ष्टमीचन्द्रसमानभ्रकृते तपनोड्डपमण्डलायितताटंके उद्यत्कविमण्डलनिभनासामुक्तामणिद्योतिते सर्वाभरणभूषिते त्वन्मायामोहितान् रक्ष रक्ष ।। १४ ।।
॥ इति श्रीशिवरहस्ये महेतिहासे देवैकृता देवीस्तुति समाप्तम् ॥
Name :- Mahishasuramardini Stotra
Category :- Durga, Mahishasuramardini
Location :- Stotras and Mantras
Sublocation : Durga
Indexextra :- (scan)
Last updated :- 19/09/2024
Comments
Post a Comment