Katyayani Sahasranama

 Kātyāyanī Kumārpureśvarī Sahasranāma 

कात्यायनी सहस्रनामस्तोत्रम्
(श्री कुमारपुरेश्वरी सहस्रनामस्तोत्रम्)
ओं कुमारपुरेश्वरै नौमि ॥
॥ अथ विनियोगः ॥


ओं अस्य श्रीकुमारपुरेश्वरीसहस्रनामस्तोत्रस्य सुकेशः ऋषि अनुष्‌टुप्छन्दः पञ्चस्वरूपिणि श्रीकुमारालयवासिनि कात्यायनी भगवती देवता श्रीकात्यायनी प्रीत्यर्त्थे जपे विनियोगः ॥

॥अथ ध्यानम्॥
सौवर्णासनसंस्थितां त्रिनयनां कल्याणवेशोज्ज्वलाम् ।

शंखंचक्रवराभयञ्च दधतीं बालार्ककोटिप्रभाम् ॥  

भक्ताभिष्टवरप्रदाननिरतामोङ्कारनादात्मिकाम्। 

ध्यायेदीश्वरीं शङ्करीं शशिमुखीं श्रीपार्वतीमंबिकाम् ॥ १॥

ध्यायेन्नित्यं भवानीं सुरुचिरवदनां रत्नहारोज्ज्वलाङ्गीम् । 

दिव्याभां शोणवस्त्रां सुरमुनिवरसंपूजितां चक्रहस्ताम् ॥ 

सर्वाभीष्टप्रदात्रीं महिषमदहरां नित्यकन्यां वरेण्याम्। 

लक्ष्मीवाणीसेवितां सततमभयदां श्रीकुमारालयेशीम् ॥२॥

॥ अथ स्तोत्रम् ॥

कात्यायनी कामरूपा कुमारपुरवासिनी ।
कल्याणदायिनी काम्या कामवैरिप्रियङ्करि ॥
शङ्करी शङ्कराच्युतसेविता शांभवी शिवा ।
शर्वाणी शारदा शान्ता शंखचक्रधरा शुभा ॥
भृगुरामनुता भद्रा भक्ताभीष्टप्रदायिनी ।
भाग्यप्रदा भागवतहंसवन्दितविग्रहा ॥ 
इन्दुबिंबानना नित्या इन्दुकाननवासिनी ।
इन्दुचूढा इन्द्रवन्द्या इन्दुशेखरवल्लभा ॥
रुद्राणी रागिणी रामपाणिवादस्ता ।
रमा रम्या राकेन्दुवदना रेवति रमणी रति ॥
विश्वनाथा विश्ववन्द्या विष्णुशंभुविधिप्रिया ।
वेदकन्या वेदघोषा विल्वमंगलपूजिता ॥
वेदगम्या वेदवन्द्या वेदरूपा विलासिनि ।
वेदमाता वेदसारा वेदगुह्या विनोदिनी ॥
मधुरा मधुरावासा मधुराविप्रपूजिता ।
मधुकैटभहन्त्री च मधुसूदनसहोदरी ॥
हालास्यवासिनी पाण्ड्यभूपवंशाधिदेवता।
मीनाक्षी मृदुहासा च सुन्दरेश्वरवल्लभा ॥
दृश्या दक्षा दमा दुर्ग्गा देवनारायणार्त्तिहा ।
चतुर्वेदात्मिका चित्रा चेरभूपालदर्प्पहा ॥
पातालाञ्जनशिलाबिंबवासिनी विश्वमोहिनी ।
व्यषाद्रीशप्रिया विद्या वेदाचलनिवासिनी ॥
गानप्रिया गुणवति गुह्या गिरिकन्यका ।
गौणानदीस्थिता गाधा गौणाजलविहारिणी ॥
उमा भवानी गायत्री मृडानी चण्डिका वरा।

पार्वती चण्डमुण्डेशी आश्रिताभीष्टदायिनी ॥ 

महेश्वरी महादेवी महिषासुरमर्द्दिनी ।
दुर्गमासुरहन्त्री च शिवदुती कृपामयी॥
शाकंभरी महादुर्गा गिरिकन्या तपस्विनी ।
कलिदोषहरा माया सृष्टिसंहारकारणा॥
गौरी सरस्वती लक्ष्मी सावित्री वेदनायिका।
अपर्णा कन्यकावेषा नरकालयमोचना ॥
ईश्वरी सुन्दरी सौम्या महामन्त्रफलप्रदा ।
मीननेत्रा विशालाक्षी महाविष्णुसहोदरी॥
चक्रहस्ता चकोराक्षि शंखहस्ता चतुर्भुजा ।
विप्रव्यन्दसमाराध्या विश्वरूपा त्रिलोचना ॥
भुजंगभूषणा भाग्या भूतिदा भूतिदायिनी । 

कौशिकी हेमसंकाशा विधिस्तुत्या वरप्रदा॥
शिवदा शुभदा घोरा भद्रकाली महोदरि।
कुमारांबा त्रिजननी गणनाथसुपूजिता॥
भार्गवी मेनका भक्तवत्सला भुवनेश्वरी ।
आर्या जयन्ती विजया अंबुजाक्षी बुधप्रिया॥
अविद्यानाशिनी गोप्या त्र्यंबका त्रिपुरेश्वरी।
तेजस्विनी तीर्त्थरूपा त्रिपुरारिप्रियङ्करी॥
चन्द्रबिम्बानना दिव्यहारकेयूरशोभिता ।
रत्नपीठस्थिता शुद्धा जामदग्न्यप्रपूजिता ॥
कलावती परोत्भवपत्मनाभादिपूजिता ।
कुमारी भ्रामरी देवि रक्तबीजासुरान्तका ॥
निशुम्भशुम्भसंहर्त्री सर्वदारिद्र्यभञ्जिनी।
काश्यपी कालिका कान्ता क‌ल्मषघ्नी कलाप्रदा ॥ 

नारायणी रक्तदन्ता शताक्षि शत्रुनाशिनी।
ललिता कमला रामा महाशोणा दिगंबरा ॥
शिवप्रिया शमाराध्या शूलिनी शङ्करात्मिका । 
वेदनादा विशेषाख्या मधुकैटभभञ्जिनी ॥
रेणुका राकिणी रौद्री वामदेवी सुधामयी ।
श्रुतिमाता श्रुतिस्तुत्या विन्ध्याचलनिवासिनी॥
सर्वरोगप्रशमनी सर्वमांगल्यदायिनी ।
संकटा संकटहरा सर्वपापविमोचिनी ॥
ब्राह्मी महेश्वरी चैन्द्री कौमारी वैष्णवी सती ।
वाराही नारसिंहि च चामुण्डा सिंहवाहना ॥
श्रुतिस्मृतिर्ध्यतिर्धन्या स्वधा स्वाहा कृशोदरी ।
ऋक्सामाथर्वनिलया सुगुणा त्रिगुणात्मिका ॥
मही मेधा महामुद्रा दुर्जया दुर्गतारिणी ।
पुण्या पवित्रा परमा प्रमत्ता प्रमदा प्रभा ॥
चिन्त्या चिदानन्दा चन्द्रकोटिसुशीतला ।
दृष्ट‌ा दक्षिणा दीक्षा दम्या दण्डा दयावती ॥
दीपप्रिया धूपप्रिया गन्धप्रिया गुणात्मिका ।
कार्त्तिकादीपसुप्रीता लक्षदीप्रप्रिया बला ॥
पञ्चस्वरूपिणी पञ्चगव्याभिषिक्तविग्रहा ।
हरिद्राभिषिक्ता ह्यद्या वेदमन्त्रजपप्रिया ॥
भद्रदीपप्रिया भीमा मणिभूषणवन्दिता ।
चतुःशतपायसादिमुख्यनैवेद्यतरा ॥
धरा धात्री धराधारा धनाढ्या धर्म्मगोचरा ।
गोमती गण्डकी गंगा गौतमी गुणशालिनी ॥

सुखदा कामदा मोक्षा पिनी तापिनी स्थिरा ।
स्थूला सूक्ष्म‌मा रूपा लज्जा मातंगी विमला जया॥
अष्टभुजा हैमवती अष्टादशभुजा क्षमा ॥
क्षेमङ्करी त्रिलोकस्था महात्रिपुरसुन्दरी। 
रेणुकात्मजवन्द्या च केरलेशनमस्कृता॥
चन्द्रशेखरपार्श्वस्था सूर्यद्विजसमर्च्चिता । 
कवित्वदा काव्यरूपा वाद्यघोषप्रियांबिका ॥
सुलोचना सूरूपा च सुकुमारी सुकेशिनी ।
अकारा अब्जनिलया अनेकास्त्रविधारिणी ॥
अन्नदा अन्नरूपा च अग्निकुण्डकृतालया ।
अनन्ता चिन्त्यरूपा च अनन्तगुणशालिनी ॥
अग्रगण्याप्रमेया च अनाद्या च अयोनिजा ।
अनवद्यानेकहस्ता अनेकाभरणाम्पिता ॥
अमेया अव्ययीनाथा अविद्याजालनाशिनी ।
अव्यक्तानन्तमहिमा अवतारस्वरूपिणी ॥
अभीष्टार्मर्त्यसंपूज्या अलक्ष्मीनाशिनी तथा ।
आकाराधाररूपा च आर्त्तत्राणपरायणा ॥
आद्या आद्यन्तरहिता आनन्दामृतवर्षिणी ।
आरण्यवासिन्यापता च आदिमद्ध्यान्तवर्णिनी॥
आमोदचित्ताराद्ध्या च आधारा आत्मरूपिणि ।
आढ्या आदिपराशक्ति आत्मज्ञा आत्मगोचरा॥
आशा आदित्यसङ्काशा आधिव्याधिनिवारिणी ।
इन्दिरा इन्दुवदना इन्द्रोपेन्द्रादिसंस्तुता ॥
इकाराढ्या इडाभागा इतिहासस्वरूपिणी । 

इतिहासश्रुतिस्‌तुत्या इन्द्रनीलसमप्रभा । 
इभवक्तसमाराध्या इष्टवरदायिनी ॥
ईषणात्रयकल्पान्त ईतिभीतिनिवारिणि ।
ईशिती ईश्वरप्राणा ईप्सितार्त्थप्रदायिनी ॥
ईशान्यीशानशक्तिश्च‌ ईषणात्रयवर्ज्जिता। 
ईतिभीतिसंहर्ती च ईशानमूर्द्ध्निवासिनी ॥
उदारा उत्तमा उग्रा उरगाभरणोज्ज्वला ।
उदग्रा उग्रनयना उग्रदैत्यविनाशिनी ॥
उर्वशृपद्रवहरा उडुराजसमप्रभा ।
ऊर्ज्ज ऊर्ज्जस्वती ऊर्द्धा ऊर्द्धस्थाननिवासिनी ॥
ऊर्म्मिळा ऊर्जिता ऊर्मी ऊर्द्ध्वबाहुप्रियङ्करी । 
ऊषरस्थानकासारा ऊर्ज्जितोर्ज्जितशासना ॥
ऋग्वेदा ऋषभा ऋद्धि ऋणहन्त्री ऋतुप्रदा । 
ऋजुरूपिणी ऋभवा ऋलुकारस्वरूपिणी ॥
एकाक्षरा एकवक्त्रा एकदन्तप्रसूतिनी ।
एकाकिनी एकमात्रा ऐहिका ऐन्द्रभगिनी ॥
ओङ्कारभद्रा ओङ्कारी ओघत्रयसुपूजिता॥
औदार्या औषधाकारा औपासनफलप्रदा ।
अंबुनाथांबुजा अंबा अंबुजाक्षमनोरमा ॥ 
अंकुशादिप्रहरणा अंबुजोत्भववन्दिता ।
अविकारंनुपमा च अर्द्धचन्द्रललाटका ॥
अचलात्मजानघा च अनसूया अरुन्धती ।
अखिलार्णवसुता च अणिमादिफलप्रदा ॥
अनाद्यानन्तवर्णा च अमोघातिमनोहरी। 

अद्ध्यात्मयोगनिलया अनुग्रहपरायणा।
अजरामरसंसेव्या अखिलागमगोपिता ॥
कञ्जाक्षी कृत्तिका क्लिन्ना कुमारनगरालया । 
क्लींकारी कोमला क्रुद्धा कुङ्कुमारुणकन्धरा ॥
कञ्जनाभार्च्चिता काली कञ्जमञ्जुललोचना । 
क्रिया कृष्टा कृपा कर्त्री कला कामा कुलांगना ॥ 
कृशा कन्या कृष्णवर्णा क्रोधाकारा कपर्द्दिनी । 
कपिला कुशला कृष्णा कुटिला कुलपालिनी ॥ 
करुणार्द्रा कीर्त्तनीया कदंबकुसुमप्रिया ।
कामदात्री काननस्था कालधात्री कुमुद्वती ॥
कादंबरी कान्तियुक्ता कनकाभा कलाधरा । 
क्रियारूपा कामकला कामिनीजनमोहिनी ॥ 
कामान्तकप्रियतमा कात्यायनसुपूजिता ।
कार्त्तिकेयप्रसविनी कामितार्त्थप्रदायिनी ॥ 
खड्गहस्ता खेटधरा खलमासनाशिनी । 
खगोपरिस्थिता ख्याती खण्डेन्दुकृतशेखरा ॥
गुणा गुणवरा गण्डा गन्धर्वी गणवन्दिता ।
गुणत्रया गणाद्ध्यक्षा गजास्यगुहपालिनी ॥
गुहात्मिका गानतुष्टा गृहिणी गुणदायिनी ।
गोचरी गोमयी गार्गी गूढा गोप्या गुहस्ता ॥
गुणैकनिलया गुह्यचरिता गणनायिका । 
गीर्वाणार्च्चितपादाब्जा गर्वहन्त्री गिरीश्वरी ॥
गानप्रिया गुहाराध्या गोरूपा ग्रहनाशिनी ।
गोदा गोविन्दभगिनी गुहोपनिषदुत्तमा ॥ 

गणेशजननी गण्या गुरुभक्तिपरायणा ।
गीता गोदावरी ग्रीष्मा गोहत्यापापनाशिनी ॥
गद्यपद्यस्वरूपा च गीतन्यत्यपरायणा ।
गगनस्था गणानन्दा गीर्वाणी गुरुवत्सला ॥
घण्टानाद्रप्रिया घोषा घोरदैत्यप्रहारिणी । 
घोरन्ऱेता घनग्रीवा घोरदंष्ट्रा घनप्रभा ॥
घटोद्भवादिसंपुज्या घनानन्दा घनप्रिया ।
घोरपापहरा घाणा घोराघौघविनाशिनी ॥
चक्रिणी चण्डरूपा च चक्रव्यूहविनाशिनी ।
चञ्चला चपला चिन्ता चिद्विलासचिरन्तना ॥
चिन्तनीया चिरप्रीता चिन्तितार्त्थफलप्रदा ।
चित्स्वरूपा चिदानन्दा चतुर्बाहुसमन्विता ॥
चतुर्वेदविशेषज्ञा चन्द्रमौलिप्रियाचला ।
चतुर्वेदमया चण्ड‌ा चारुहासा चमत्कृता ॥
चन्द्रार्क्ककोटिसदृशा चन्द्रकोटिशुचिस्मिता ।
चन्द्रशेखरभक्तार्त्तिभञ्जिनी चिकुरालका ॥
चिन्मयी चञ्चलापांगि चोरबाधाविनाशिनी ।
चक्रराजस्थिता चारुपूर्णलावण्यसंयुता ॥
चतुर्मुखसमाराध्या चण्‌डमुण्डनिषुदिनी ।
चतुर्द्दशारचक्रस्था चतुर्वर्गफलप्रदा ॥
चक्रायुधा चक्रसंस्था चित्तक्षोभविमोचिनी ।
चारुनासा चारुनेत्रा चित्तगम्या चतुर्मुखा ॥
छन्दोमया छिन्नमस्ता छिद्रोपद्रवभेदिनी ।
छन्दस्सारा छद्मवती छेदिताखिलपातका ॥

छन्नतैगुण्यरूपा च छत्रचामरवीजिता ।
ऎन्ना छाया छद्मवेशा छलदा छत्रधारिणी ॥
जटिला जह्‌नुतनया जयन्ती जयदायिनी ।
जगन्नाथा जितामित्रा जगदीश्वरवल्लभा ॥ 
जगत्तयहिता ज्ञाना जगदानन्दकारिणी ।
जगज्जीवा जगद्बीजा जगज्जनमनोहरी ॥
जिष्णुप्रिया जन्महीना ज्वरातीता जगत्प्रिया ।
जगन्माया जयावासा जनमंगलकारिणी ॥
ज्योत्स्ना ज्योतिर्मया जप्या ज्ञानज्ञेयक्रियात्मिका।
ज्ञानदात्री ज्ञानमयी ज्ञानवैराग्यदायिनी ॥
ज्वरघ्नी जीवनिलया जनितज्ञानविग्रहा ।
ज्वलात्नकिरीटाढ्या जरामरणवर्ज्जिता ॥
झङ्कारी झरिताशेषपातका ञस्वरूपिणी ।
टङ्किताखिललोका च टङ्किनी टङ्कभेदिनी ॥
टङ्कारनृत्यविभवा टङ्कारमणिनुपुरा ।
ठंकारवक्ता ठंशब्दनिनादा ठांमयी तथा ॥
डाकिनी डामरी डंभा डामर्यादिभिरावृता ।
ढक्कानिनादमुदिताणिकारा त्रिदेवेश्वरी ॥
तन्त्रस्था त्रिपुरा तारा ताराधिपसमानना ।
त्रैलोक्यव्यापिनी तृप्ता त्रैलोक्यसुन्दरी तुला ॥
तत्त्वोपदेशसंबन्धा तत्त्ववाक्यार्त्थबोधका ।
तन्त्रिद्विजसमाराध्या तन्त्रार्त्थरूपिणी त्रयी ॥
तन्त्रसारा तन्त्रमार्गा तुहिनाचलसंस्थिता ।
तामसी तरला तुर्या त्र्यक्षरी त्र्यंबकप्रिया ॥ 

त्रिकालज्ञानसम्पन्ना त्रिवर्गफलदायिनी ।
तुषाराचलकन्या च त्रिगुणा तत्त्ववादिनी ॥
त्रिमूर्त्तिवन्द्या त्रिपथा त्रिशूलवरधारिणी ।
त्रिकोणमद्ध्यनिलया त्रिदशार्त्तिविनाशिनी ॥
त्रिखण्डा त्रिगुणांबा च त्रिपुरघ्न‌ी त्रिविष्टपा ।
ताम्रा ताता त्रिमूर्त्त्याद्या त्रिकुटा तत्त्वरुपिणी ॥
तरुणी तारिणी तीक्ष्णा तापत्रयभयापहा ।
तीर्त्था तीर्त्थस्वरूपा च तीर्त्थस्नानफलप्रदा ॥
त्रैलोक्यसंस्तुता तथ्या तुंगसिंहासनेश्वरी ।
तिलोत्तमा तितिक्षा च तपस्वीजनसेविता ॥
तरुणादित्यसङ्काशा तपती त्रिगुणान्विता ।
तुंगोत्तुंगकुचा तन्वी तुष्टिपुष्टिप्रदायिनी ॥
थकारा थारवा थान्ता दान्ता दक्षसुता दिशा ।
दितिद्दुतिर्द्दुष्टदुरा दक्षजा दिव्यविग्रहा ॥
दिव्यमाल्यधरा दीप्ता दिव्यनुपुरशोभिता ।
दारिद्र्यदुःखविच्छेदनिपुणा दीनवत्सला ॥
दानप्रिया दीननाथा दीनदैन्यविमोचिनी ।
देवेन्द्रार्च्चितपादश्री देवालयनिवासिनी ॥
दकाररूपा द्रविणी दुर्गमासुरनाशिनी ।
दूंबीजा द्वैतरहिता दुःस्वप्नघ्न‌ी दयामयी ॥
देवनारायणाराद्ध्या देवमाता दृढव्रता ।
दुर्ज्जया दुर्लभा दूरा दुर्वासामुनिपूजिता ॥
दशमीपूजनप्रीता दशदिक्पतिवन्दिता ।
दिवैश्वर्यप्रदा दाम्नी दुर्लभश्रीसुलक्षणा ॥

दिव्यनेत्रा दिव्यहारा दिव्यांगा दिव्यसुन्दरी ।
देवर्षिसंस्तुता दिव्यश्वेतचामरवीजिता ॥
दशहस्ता दुर्निरीक्ष्या देवदानवमोहिनी ।
दशापराधशमनी दुष्ट‌शत्रुविनाशिनी ॥
दृढप्रज्ञा दर्शनीया दाडिमीकुसुमप्रभा ।
द्वैमातुरसमेता च देवसेनाधिपार्चिता ॥
धर्म्मा धैर्या ध्रुवा ध्येया धीरा धीरोत्तमा धरा।
धर्म्मिष्ठा धर्मनिरता धर्माधर्मविवर्जिता ॥
धूम्राक्षी धूमकेशी च धूम्रलोचनमर्द्दिनी ।
धकारा धनदा धात्री धर्मदा धृतिवर्द्धिनी ॥
ध्यानरूपा ध्येयरूपा ध्यातृरूपा धनुर्द्धरा ।
धराधीशा धनाद्ध्यक्षा धनधान्यविवर्द्धिनी ॥
धिषणा धर्मनिलया धरणीसुरपूजिता ।
धूमावती धीरचित्ता धर्मिणामिष्टदायिनी॥
नकारा नगकन्या च नवदुर्गा निरालसा ।
नित्यानन्दा नित्यशुद्धा नित्यबुद्धा निरन्तरा ॥
नादब्रह्मरसास्वादा नागभूषणभूषिता ।
निसुंभवीर्यशमनी निखिलागमसंस्थिता ॥
नन्दिनी नर्मदा नन्दा नन्दगोपसुता नवा ।
निरञ्जना निराकारा निर्मलाभा निरामया ॥
नवमीपुजनप्रीता नवचन्द्रकलाधरा ।
नागहारा नागपाशा नानाभरणभूषिता ॥
नीचघ्नी निगमस्तुत्या नादमद्ध्यप्रतिष्ठिता ।
नीतिशास्त्रस्वरूपा च नीचासुरविनाशिनी ॥
निगमागमरूपा च नरकालयमोचिनी ।
निस्तुला नियमा निष्ठा नारदादिमुनिस्तुता ॥
नीलालका नीरजाक्षी नीचग्रामनिषुदिनी ।
निजाज्ञारूपनिगमा नारायणसहोदरी ॥
पञ्चभूतात्मिका पुण्या पुण्यापुण्यफलप्रदा ।
पञ्चाशदक्षरीमन्त्रा पञ्चाशन्मातृकालया ।
पद्मा पद्मावती पृथी पद्मरागसमप्रभा ॥
पुण्यालया प्रसन्नास्या प्रसवित्री पुरातनी ।
पयस्विनी पवित्रांगी पञ्चिका पथिका परा ।
प्रणवाद्यन्तनिलया पापद्रुमकुठारिका ॥
फट्कारी फलदा फाललोचना फलवर्ज्जिता । 

फट्कारसौधशृंगस्था फणिकुण्‌डलमण्डिता ॥
फेट्कारा फलवृक्षा च फुल्लकल्हारभूषिता ।
बगला बडवा बाला बृहदानन्ददायिनी ॥
बृहन्नेत्रा बुधेशानी ब्रह्मविष्णेशसंस्थिता ।
ब्रह्मानन्दा बन्धुरूपा बाणदर्प्पविनाशिनी ।
भारती भार्ग्गवी भीमा भद्रकल्याणदायिनी ॥
भैरवी भक्तिसंयुक्ता भूतनाथप्रियांगना ।
भामा भव्या भवाराद्ध्या भद्रकाली भयापहा ॥ 
भक्तार्त्तिशमनी भाषा भवबन्धविनाशिनी।
महालक्ष्मी महाविद्या महाकाली महेश्वरी ॥
महारात्री महाशक्ती महादेवी मनीषिणी ।
महाकन्या महामाया महादुर्गा महोत्सवा ॥
महामन्त्रा महानिद्रा महदेवप्रियङ्करी । 

मन्त्रव्याख्याननिपुणा मधुकैटभभञ्जिनी ॥
मणिपूरैकनिलया महामोक्षफलप्रदा ।
महिला महिमा माता महिषासुरघातिनी ॥
मलयाचलशृंगस्था मानिनी माधवानुजा ।
यक्षराजार्च्चिता याम्या योगिवन्द्या यमस्तुता ॥
यामिनी यमुना योगा यक्षिणी युगधारिणी ।
राधिका रञ्जिनी राधा रेवा रुद्रा रतिप्रिया ॥
रक्तांबरधरा रंभा रेणुका रोहिणी रुमा ।
रुक्मिणी राकिणी रस्या रुद्रपत्नी रघुसुता ॥
रामचन्द्रार्चिता रुक्मा राज्यदा रत्नमालिका ।
लोकिनी लाकिनी लोला ललना लोकनायिका ॥
वामदेवप्रिया वर्षा वीतिहोत्रा वसुन्धरा ।
विप्रभोजनसन्तुष्टा वासवारिविनाशिनी ॥
विद्याधरी वरारोहा वेद्या विश्वविमोहिनी ।
वक्रतुण्डार्चितपदा व्यासवन्द्या वसुप्रिया ॥
शातोदरी शिवार्द्धांगी शुंभहन्त्री शुभानना ।
श्रीपदा शुलिनी शुभा शर्वाणी शुक्रवन्दिता ॥
षोडशी षड्‌गुणा षष्ठी षडाधाराधिनायिका ।
सर्वैश्वर्यप्रदा सूक्ष्मा सर्वज्ञानप्रदायिनी ॥
सामगानप्रिया सारा सोममण्डलवासिनी ।
सम्पत्करी सुधारूपा सर्वमंगलदायिनी ॥
सनकादिमुनिध्येया सर्वशक्तिस्वरूपिणी ।
सावित्री सुरसा सिद्धा सुमुखी सर्वपावनी ॥
सर्वरोगप्रशमनी सर्वेशी सामवेदिनी ।

ह्रीङ्कारी हरिणी हृष्टा हृद्या हैमवती हिता।
हर्षरूपा हरिनुता हितकर्मफलप्रदा ॥
हितप्रज्ञा हितक्रोधा हयग्रीवमुनिस्तुता ।
ह्रीङ्कारबीजसहिता ह्रींकाराक्षरभूषणा ॥
क्षमावती क्षमा क्षोणी क्षीराब्धीश्वरसोदरी ।

॥ अथ फलश्रुति॥

एवं कुमारपुरेश्वर्या दिव्यं नामसहस्रकम् ॥
सर्वारिष्ट्रपशमनं सर्वोपद्रवनाशनम् ।
सुखदं भोगदं चैव पुत्रपौत्राभिवृद्धिदम् ॥
यत्पठेत् पाठयेद्वापि शणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्योयाति नैवात्र संशयः ॥
नानाविद्यां च लभते लक्ष्मीं प्राप्नोति निश्चितम् ।
भुक्तिमुक्तिमवाप्नोति सर्वैश्वर्यं च विन्दति ॥
य इदं पठति स्तोत्रं पवित्रं पापनाशनम् ।
स प्राप्नोति परासिद्धिं कात्यायन्याः प्रसादतः ॥

॥ इति सुकेशकृत कुमारपुरेश्वरी सहस्रनामस्तोत्रं सम्पूर्णम् ॥

Name :- Kātyāyanī Sahasranāma 

Category :- Durgā

Location :- Stotras and Mantras 

Sublocation : Durga 

Indexextra  :- (scan) 

Last updated :- 23/06/2025

Comments

  1. Bhai ek baat puchu kya mai aapke telegram channel mein dikhaye gaye pramano ko mai apne gc pe daalke bhavani ko uplift kar sakta hu kya

    ReplyDelete

Post a Comment

Popular posts from this blog

Oḍiyāna Mahāpīṭha

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?