Katyayani Sahasranama
Kātyāyanī Kumārpureśvarī Sahasranāma
ओं अस्य श्रीकुमारपुरेश्वरीसहस्रनामस्तोत्रस्य सुकेशः ऋषि अनुष्टुप्छन्दः पञ्चस्वरूपिणि श्रीकुमारालयवासिनि कात्यायनी भगवती देवता श्रीकात्यायनी प्रीत्यर्त्थे जपे विनियोगः ॥
॥अथ ध्यानम्॥
सौवर्णासनसंस्थितां त्रिनयनां कल्याणवेशोज्ज्वलाम् ।
शंखंचक्रवराभयञ्च दधतीं बालार्ककोटिप्रभाम् ॥
भक्ताभिष्टवरप्रदाननिरतामोङ्कारनादात्मिकाम्।
ध्यायेदीश्वरीं शङ्करीं शशिमुखीं श्रीपार्वतीमंबिकाम् ॥ १॥
ध्यायेन्नित्यं भवानीं सुरुचिरवदनां रत्नहारोज्ज्वलाङ्गीम् ।
दिव्याभां शोणवस्त्रां सुरमुनिवरसंपूजितां चक्रहस्ताम् ॥
सर्वाभीष्टप्रदात्रीं महिषमदहरां नित्यकन्यां वरेण्याम्।
लक्ष्मीवाणीसेवितां सततमभयदां श्रीकुमारालयेशीम् ॥२॥
॥ अथ स्तोत्रम् ॥
कल्याणदायिनी काम्या कामवैरिप्रियङ्करि ॥
शङ्करी शङ्कराच्युतसेविता शांभवी शिवा ।
शर्वाणी शारदा शान्ता शंखचक्रधरा शुभा ॥
भृगुरामनुता भद्रा भक्ताभीष्टप्रदायिनी ।
भाग्यप्रदा भागवतहंसवन्दितविग्रहा ॥
इन्दुचूढा इन्द्रवन्द्या इन्दुशेखरवल्लभा ॥
रुद्राणी रागिणी रामपाणिवादस्ता ।
रमा रम्या राकेन्दुवदना रेवति रमणी रति ॥
विश्वनाथा विश्ववन्द्या विष्णुशंभुविधिप्रिया ।
वेदकन्या वेदघोषा विल्वमंगलपूजिता ॥
वेदगम्या वेदवन्द्या वेदरूपा विलासिनि ।
वेदमाता वेदसारा वेदगुह्या विनोदिनी ॥
मधुरा मधुरावासा मधुराविप्रपूजिता ।
मधुकैटभहन्त्री च मधुसूदनसहोदरी ॥
हालास्यवासिनी पाण्ड्यभूपवंशाधिदेवता।
मीनाक्षी मृदुहासा च सुन्दरेश्वरवल्लभा ॥
दृश्या दक्षा दमा दुर्ग्गा देवनारायणार्त्तिहा ।
चतुर्वेदात्मिका चित्रा चेरभूपालदर्प्पहा ॥
पातालाञ्जनशिलाबिंबवासिनी विश्वमोहिनी ।
व्यषाद्रीशप्रिया विद्या वेदाचलनिवासिनी ॥
गानप्रिया गुणवति गुह्या गिरिकन्यका ।
गौणानदीस्थिता गाधा गौणाजलविहारिणी ॥
उमा भवानी गायत्री मृडानी चण्डिका वरा।
पार्वती चण्डमुण्डेशी आश्रिताभीष्टदायिनी ॥
महेश्वरी महादेवी महिषासुरमर्द्दिनी ।
दुर्गमासुरहन्त्री च शिवदुती कृपामयी॥
शाकंभरी महादुर्गा गिरिकन्या तपस्विनी ।
कलिदोषहरा माया सृष्टिसंहारकारणा॥
गौरी सरस्वती लक्ष्मी सावित्री वेदनायिका।
अपर्णा कन्यकावेषा नरकालयमोचना ॥
ईश्वरी सुन्दरी सौम्या महामन्त्रफलप्रदा ।
मीननेत्रा विशालाक्षी महाविष्णुसहोदरी॥
चक्रहस्ता चकोराक्षि शंखहस्ता चतुर्भुजा ।
विप्रव्यन्दसमाराध्या विश्वरूपा त्रिलोचना ॥
भुजंगभूषणा भाग्या भूतिदा भूतिदायिनी ।
कौशिकी हेमसंकाशा विधिस्तुत्या वरप्रदा॥
शिवदा शुभदा घोरा भद्रकाली महोदरि।
कुमारांबा त्रिजननी गणनाथसुपूजिता॥
भार्गवी मेनका भक्तवत्सला भुवनेश्वरी ।
आर्या जयन्ती विजया अंबुजाक्षी बुधप्रिया॥
अविद्यानाशिनी गोप्या त्र्यंबका त्रिपुरेश्वरी।
तेजस्विनी तीर्त्थरूपा त्रिपुरारिप्रियङ्करी॥
चन्द्रबिम्बानना दिव्यहारकेयूरशोभिता ।
रत्नपीठस्थिता शुद्धा जामदग्न्यप्रपूजिता ॥
कलावती परोत्भवपत्मनाभादिपूजिता ।
कुमारी भ्रामरी देवि रक्तबीजासुरान्तका ॥
निशुम्भशुम्भसंहर्त्री सर्वदारिद्र्यभञ्जिनी।
काश्यपी कालिका कान्ता कल्मषघ्नी कलाप्रदा ॥
नारायणी रक्तदन्ता शताक्षि शत्रुनाशिनी।
ललिता कमला रामा महाशोणा दिगंबरा ॥
शिवप्रिया शमाराध्या शूलिनी शङ्करात्मिका ।
वेदनादा विशेषाख्या मधुकैटभभञ्जिनी ॥
रेणुका राकिणी रौद्री वामदेवी सुधामयी ।
श्रुतिमाता श्रुतिस्तुत्या विन्ध्याचलनिवासिनी॥
सर्वरोगप्रशमनी सर्वमांगल्यदायिनी ।
संकटा संकटहरा सर्वपापविमोचिनी ॥
ब्राह्मी महेश्वरी चैन्द्री कौमारी वैष्णवी सती ।
वाराही नारसिंहि च चामुण्डा सिंहवाहना ॥
श्रुतिस्मृतिर्ध्यतिर्धन्या स्वधा स्वाहा कृशोदरी ।
ऋक्सामाथर्वनिलया सुगुणा त्रिगुणात्मिका ॥
मही मेधा महामुद्रा दुर्जया दुर्गतारिणी ।
पुण्या पवित्रा परमा प्रमत्ता प्रमदा प्रभा ॥
चिन्त्या चिदानन्दा चन्द्रकोटिसुशीतला ।
दृष्टा दक्षिणा दीक्षा दम्या दण्डा दयावती ॥
दीपप्रिया धूपप्रिया गन्धप्रिया गुणात्मिका ।
कार्त्तिकादीपसुप्रीता लक्षदीप्रप्रिया बला ॥
पञ्चस्वरूपिणी पञ्चगव्याभिषिक्तविग्रहा ।
हरिद्राभिषिक्ता ह्यद्या वेदमन्त्रजपप्रिया ॥
भद्रदीपप्रिया भीमा मणिभूषणवन्दिता ।
चतुःशतपायसादिमुख्यनैवेद्यतरा ॥
धरा धात्री धराधारा धनाढ्या धर्म्मगोचरा ।
गोमती गण्डकी गंगा गौतमी गुणशालिनी ॥
सुखदा कामदा मोक्षा पिनी तापिनी स्थिरा ।
स्थूला सूक्ष्ममा रूपा लज्जा मातंगी विमला जया॥
अष्टभुजा हैमवती अष्टादशभुजा क्षमा ॥
क्षेमङ्करी त्रिलोकस्था महात्रिपुरसुन्दरी।
रेणुकात्मजवन्द्या च केरलेशनमस्कृता॥
चन्द्रशेखरपार्श्वस्था सूर्यद्विजसमर्च्चिता ।
कवित्वदा काव्यरूपा वाद्यघोषप्रियांबिका ॥
सुलोचना सूरूपा च सुकुमारी सुकेशिनी ।
अकारा अब्जनिलया अनेकास्त्रविधारिणी ॥
अन्नदा अन्नरूपा च अग्निकुण्डकृतालया ।
अनन्ता चिन्त्यरूपा च अनन्तगुणशालिनी ॥
अग्रगण्याप्रमेया च अनाद्या च अयोनिजा ।
अनवद्यानेकहस्ता अनेकाभरणाम्पिता ॥
अमेया अव्ययीनाथा अविद्याजालनाशिनी ।
अव्यक्तानन्तमहिमा अवतारस्वरूपिणी ॥
अभीष्टार्मर्त्यसंपूज्या अलक्ष्मीनाशिनी तथा ।
आकाराधाररूपा च आर्त्तत्राणपरायणा ॥
आद्या आद्यन्तरहिता आनन्दामृतवर्षिणी ।
आरण्यवासिन्यापता च आदिमद्ध्यान्तवर्णिनी॥
आमोदचित्ताराद्ध्या च आधारा आत्मरूपिणि ।
आढ्या आदिपराशक्ति आत्मज्ञा आत्मगोचरा॥
आशा आदित्यसङ्काशा आधिव्याधिनिवारिणी ।
इन्दिरा इन्दुवदना इन्द्रोपेन्द्रादिसंस्तुता ॥
इकाराढ्या इडाभागा इतिहासस्वरूपिणी ।
इतिहासश्रुतिस्तुत्या इन्द्रनीलसमप्रभा ।
इभवक्तसमाराध्या इष्टवरदायिनी ॥
ईषणात्रयकल्पान्त ईतिभीतिनिवारिणि ।
ईशिती ईश्वरप्राणा ईप्सितार्त्थप्रदायिनी ॥
ईशान्यीशानशक्तिश्च ईषणात्रयवर्ज्जिता।
ईतिभीतिसंहर्ती च ईशानमूर्द्ध्निवासिनी ॥
उदारा उत्तमा उग्रा उरगाभरणोज्ज्वला ।
उदग्रा उग्रनयना उग्रदैत्यविनाशिनी ॥
उर्वशृपद्रवहरा उडुराजसमप्रभा ।
ऊर्ज्ज ऊर्ज्जस्वती ऊर्द्धा ऊर्द्धस्थाननिवासिनी ॥
ऊर्म्मिळा ऊर्जिता ऊर्मी ऊर्द्ध्वबाहुप्रियङ्करी ।
ऊषरस्थानकासारा ऊर्ज्जितोर्ज्जितशासना ॥
ऋग्वेदा ऋषभा ऋद्धि ऋणहन्त्री ऋतुप्रदा ।
ऋजुरूपिणी ऋभवा ऋलुकारस्वरूपिणी ॥
एकाक्षरा एकवक्त्रा एकदन्तप्रसूतिनी ।
एकाकिनी एकमात्रा ऐहिका ऐन्द्रभगिनी ॥
ओङ्कारभद्रा ओङ्कारी ओघत्रयसुपूजिता॥
औदार्या औषधाकारा औपासनफलप्रदा ।
अंबुनाथांबुजा अंबा अंबुजाक्षमनोरमा ॥
अंकुशादिप्रहरणा अंबुजोत्भववन्दिता ।
अविकारंनुपमा च अर्द्धचन्द्रललाटका ॥
अचलात्मजानघा च अनसूया अरुन्धती ।
अखिलार्णवसुता च अणिमादिफलप्रदा ॥
अनाद्यानन्तवर्णा च अमोघातिमनोहरी।
अद्ध्यात्मयोगनिलया अनुग्रहपरायणा।
अजरामरसंसेव्या अखिलागमगोपिता ॥
कञ्जाक्षी कृत्तिका क्लिन्ना कुमारनगरालया ।
क्लींकारी कोमला क्रुद्धा कुङ्कुमारुणकन्धरा ॥
कञ्जनाभार्च्चिता काली कञ्जमञ्जुललोचना ।
क्रिया कृष्टा कृपा कर्त्री कला कामा कुलांगना ॥
कृशा कन्या कृष्णवर्णा क्रोधाकारा कपर्द्दिनी ।
कपिला कुशला कृष्णा कुटिला कुलपालिनी ॥
करुणार्द्रा कीर्त्तनीया कदंबकुसुमप्रिया ।
कामदात्री काननस्था कालधात्री कुमुद्वती ॥
कादंबरी कान्तियुक्ता कनकाभा कलाधरा ।
क्रियारूपा कामकला कामिनीजनमोहिनी ॥
कामान्तकप्रियतमा कात्यायनसुपूजिता ।
कार्त्तिकेयप्रसविनी कामितार्त्थप्रदायिनी ॥
खड्गहस्ता खेटधरा खलमासनाशिनी ।
खगोपरिस्थिता ख्याती खण्डेन्दुकृतशेखरा ॥
गुणा गुणवरा गण्डा गन्धर्वी गणवन्दिता ।
गुणत्रया गणाद्ध्यक्षा गजास्यगुहपालिनी ॥
गुहात्मिका गानतुष्टा गृहिणी गुणदायिनी ।
गोचरी गोमयी गार्गी गूढा गोप्या गुहस्ता ॥
गुणैकनिलया गुह्यचरिता गणनायिका ।
गीर्वाणार्च्चितपादाब्जा गर्वहन्त्री गिरीश्वरी ॥
गानप्रिया गुहाराध्या गोरूपा ग्रहनाशिनी ।
गोदा गोविन्दभगिनी गुहोपनिषदुत्तमा ॥
गणेशजननी गण्या गुरुभक्तिपरायणा ।
गीता गोदावरी ग्रीष्मा गोहत्यापापनाशिनी ॥
गद्यपद्यस्वरूपा च गीतन्यत्यपरायणा ।
गगनस्था गणानन्दा गीर्वाणी गुरुवत्सला ॥
घण्टानाद्रप्रिया घोषा घोरदैत्यप्रहारिणी ।
घोरन्ऱेता घनग्रीवा घोरदंष्ट्रा घनप्रभा ॥
घटोद्भवादिसंपुज्या घनानन्दा घनप्रिया ।
घोरपापहरा घाणा घोराघौघविनाशिनी ॥
चक्रिणी चण्डरूपा च चक्रव्यूहविनाशिनी ।
चञ्चला चपला चिन्ता चिद्विलासचिरन्तना ॥
चिन्तनीया चिरप्रीता चिन्तितार्त्थफलप्रदा ।
चित्स्वरूपा चिदानन्दा चतुर्बाहुसमन्विता ॥
चतुर्वेदविशेषज्ञा चन्द्रमौलिप्रियाचला ।
चतुर्वेदमया चण्डा चारुहासा चमत्कृता ॥
चन्द्रार्क्ककोटिसदृशा चन्द्रकोटिशुचिस्मिता ।
चन्द्रशेखरभक्तार्त्तिभञ्जिनी चिकुरालका ॥
चिन्मयी चञ्चलापांगि चोरबाधाविनाशिनी ।
चक्रराजस्थिता चारुपूर्णलावण्यसंयुता ॥
चतुर्मुखसमाराध्या चण्डमुण्डनिषुदिनी ।
चतुर्द्दशारचक्रस्था चतुर्वर्गफलप्रदा ॥
चक्रायुधा चक्रसंस्था चित्तक्षोभविमोचिनी ।
चारुनासा चारुनेत्रा चित्तगम्या चतुर्मुखा ॥
छन्दोमया छिन्नमस्ता छिद्रोपद्रवभेदिनी ।
छन्दस्सारा छद्मवती छेदिताखिलपातका ॥
छन्नतैगुण्यरूपा च छत्रचामरवीजिता ।
ऎन्ना छाया छद्मवेशा छलदा छत्रधारिणी ॥
जटिला जह्नुतनया जयन्ती जयदायिनी ।
जगन्नाथा जितामित्रा जगदीश्वरवल्लभा ॥
जगत्तयहिता ज्ञाना जगदानन्दकारिणी ।
जगज्जीवा जगद्बीजा जगज्जनमनोहरी ॥
जिष्णुप्रिया जन्महीना ज्वरातीता जगत्प्रिया ।
जगन्माया जयावासा जनमंगलकारिणी ॥
ज्योत्स्ना ज्योतिर्मया जप्या ज्ञानज्ञेयक्रियात्मिका।
ज्ञानदात्री ज्ञानमयी ज्ञानवैराग्यदायिनी ॥
ज्वरघ्नी जीवनिलया जनितज्ञानविग्रहा ।
ज्वलात्नकिरीटाढ्या जरामरणवर्ज्जिता ॥
झङ्कारी झरिताशेषपातका ञस्वरूपिणी ।
टङ्किताखिललोका च टङ्किनी टङ्कभेदिनी ॥
टङ्कारनृत्यविभवा टङ्कारमणिनुपुरा ।
ठंकारवक्ता ठंशब्दनिनादा ठांमयी तथा ॥
डाकिनी डामरी डंभा डामर्यादिभिरावृता ।
ढक्कानिनादमुदिताणिकारा त्रिदेवेश्वरी ॥
तन्त्रस्था त्रिपुरा तारा ताराधिपसमानना ।
त्रैलोक्यव्यापिनी तृप्ता त्रैलोक्यसुन्दरी तुला ॥
तत्त्वोपदेशसंबन्धा तत्त्ववाक्यार्त्थबोधका ।
तन्त्रिद्विजसमाराध्या तन्त्रार्त्थरूपिणी त्रयी ॥
तन्त्रसारा तन्त्रमार्गा तुहिनाचलसंस्थिता ।
तामसी तरला तुर्या त्र्यक्षरी त्र्यंबकप्रिया ॥
त्रिकालज्ञानसम्पन्ना त्रिवर्गफलदायिनी ।
तुषाराचलकन्या च त्रिगुणा तत्त्ववादिनी ॥
त्रिमूर्त्तिवन्द्या त्रिपथा त्रिशूलवरधारिणी ।
त्रिकोणमद्ध्यनिलया त्रिदशार्त्तिविनाशिनी ॥
त्रिखण्डा त्रिगुणांबा च त्रिपुरघ्नी त्रिविष्टपा ।
ताम्रा ताता त्रिमूर्त्त्याद्या त्रिकुटा तत्त्वरुपिणी ॥
तरुणी तारिणी तीक्ष्णा तापत्रयभयापहा ।
तीर्त्था तीर्त्थस्वरूपा च तीर्त्थस्नानफलप्रदा ॥
त्रैलोक्यसंस्तुता तथ्या तुंगसिंहासनेश्वरी ।
तिलोत्तमा तितिक्षा च तपस्वीजनसेविता ॥
तरुणादित्यसङ्काशा तपती त्रिगुणान्विता ।
तुंगोत्तुंगकुचा तन्वी तुष्टिपुष्टिप्रदायिनी ॥
थकारा थारवा थान्ता दान्ता दक्षसुता दिशा ।
दितिद्दुतिर्द्दुष्टदुरा दक्षजा दिव्यविग्रहा ॥
दिव्यमाल्यधरा दीप्ता दिव्यनुपुरशोभिता ।
दारिद्र्यदुःखविच्छेदनिपुणा दीनवत्सला ॥
दानप्रिया दीननाथा दीनदैन्यविमोचिनी ।
देवेन्द्रार्च्चितपादश्री देवालयनिवासिनी ॥
दकाररूपा द्रविणी दुर्गमासुरनाशिनी ।
दूंबीजा द्वैतरहिता दुःस्वप्नघ्नी दयामयी ॥
देवनारायणाराद्ध्या देवमाता दृढव्रता ।
दुर्ज्जया दुर्लभा दूरा दुर्वासामुनिपूजिता ॥
दशमीपूजनप्रीता दशदिक्पतिवन्दिता ।
दिवैश्वर्यप्रदा दाम्नी दुर्लभश्रीसुलक्षणा ॥
दिव्यनेत्रा दिव्यहारा दिव्यांगा दिव्यसुन्दरी ।
देवर्षिसंस्तुता दिव्यश्वेतचामरवीजिता ॥
दशहस्ता दुर्निरीक्ष्या देवदानवमोहिनी ।
दशापराधशमनी दुष्टशत्रुविनाशिनी ॥
दृढप्रज्ञा दर्शनीया दाडिमीकुसुमप्रभा ।
द्वैमातुरसमेता च देवसेनाधिपार्चिता ॥
धर्म्मा धैर्या ध्रुवा ध्येया धीरा धीरोत्तमा धरा।
धर्म्मिष्ठा धर्मनिरता धर्माधर्मविवर्जिता ॥
धूम्राक्षी धूमकेशी च धूम्रलोचनमर्द्दिनी ।
धकारा धनदा धात्री धर्मदा धृतिवर्द्धिनी ॥
ध्यानरूपा ध्येयरूपा ध्यातृरूपा धनुर्द्धरा ।
धराधीशा धनाद्ध्यक्षा धनधान्यविवर्द्धिनी ॥
धिषणा धर्मनिलया धरणीसुरपूजिता ।
धूमावती धीरचित्ता धर्मिणामिष्टदायिनी॥
नकारा नगकन्या च नवदुर्गा निरालसा ।
नित्यानन्दा नित्यशुद्धा नित्यबुद्धा निरन्तरा ॥
नादब्रह्मरसास्वादा नागभूषणभूषिता ।
निसुंभवीर्यशमनी निखिलागमसंस्थिता ॥
नन्दिनी नर्मदा नन्दा नन्दगोपसुता नवा ।
निरञ्जना निराकारा निर्मलाभा निरामया ॥
नवमीपुजनप्रीता नवचन्द्रकलाधरा ।
नागहारा नागपाशा नानाभरणभूषिता ॥
नीचघ्नी निगमस्तुत्या नादमद्ध्यप्रतिष्ठिता ।
नीतिशास्त्रस्वरूपा च नीचासुरविनाशिनी ॥
निगमागमरूपा च नरकालयमोचिनी ।
निस्तुला नियमा निष्ठा नारदादिमुनिस्तुता ॥
नीलालका नीरजाक्षी नीचग्रामनिषुदिनी ।
निजाज्ञारूपनिगमा नारायणसहोदरी ॥
पञ्चभूतात्मिका पुण्या पुण्यापुण्यफलप्रदा ।
पञ्चाशदक्षरीमन्त्रा पञ्चाशन्मातृकालया ।
पद्मा पद्मावती पृथी पद्मरागसमप्रभा ॥
पुण्यालया प्रसन्नास्या प्रसवित्री पुरातनी ।
पयस्विनी पवित्रांगी पञ्चिका पथिका परा ।
प्रणवाद्यन्तनिलया पापद्रुमकुठारिका ॥
फट्कारी फलदा फाललोचना फलवर्ज्जिता ।
फट्कारसौधशृंगस्था फणिकुण्डलमण्डिता ॥
फेट्कारा फलवृक्षा च फुल्लकल्हारभूषिता ।
बगला बडवा बाला बृहदानन्ददायिनी ॥
बृहन्नेत्रा बुधेशानी ब्रह्मविष्णेशसंस्थिता ।
ब्रह्मानन्दा बन्धुरूपा बाणदर्प्पविनाशिनी ।
भारती भार्ग्गवी भीमा भद्रकल्याणदायिनी ॥
भैरवी भक्तिसंयुक्ता भूतनाथप्रियांगना ।
भामा भव्या भवाराद्ध्या भद्रकाली भयापहा ॥
भक्तार्त्तिशमनी भाषा भवबन्धविनाशिनी।
महालक्ष्मी महाविद्या महाकाली महेश्वरी ॥
महारात्री महाशक्ती महादेवी मनीषिणी ।
महाकन्या महामाया महादुर्गा महोत्सवा ॥
महामन्त्रा महानिद्रा महदेवप्रियङ्करी ।
मन्त्रव्याख्याननिपुणा मधुकैटभभञ्जिनी ॥
मणिपूरैकनिलया महामोक्षफलप्रदा ।
महिला महिमा माता महिषासुरघातिनी ॥
मलयाचलशृंगस्था मानिनी माधवानुजा ।
यक्षराजार्च्चिता याम्या योगिवन्द्या यमस्तुता ॥
यामिनी यमुना योगा यक्षिणी युगधारिणी ।
राधिका रञ्जिनी राधा रेवा रुद्रा रतिप्रिया ॥
रक्तांबरधरा रंभा रेणुका रोहिणी रुमा ।
रुक्मिणी राकिणी रस्या रुद्रपत्नी रघुसुता ॥
रामचन्द्रार्चिता रुक्मा राज्यदा रत्नमालिका ।
लोकिनी लाकिनी लोला ललना लोकनायिका ॥
वामदेवप्रिया वर्षा वीतिहोत्रा वसुन्धरा ।
विप्रभोजनसन्तुष्टा वासवारिविनाशिनी ॥
विद्याधरी वरारोहा वेद्या विश्वविमोहिनी ।
वक्रतुण्डार्चितपदा व्यासवन्द्या वसुप्रिया ॥
शातोदरी शिवार्द्धांगी शुंभहन्त्री शुभानना ।
श्रीपदा शुलिनी शुभा शर्वाणी शुक्रवन्दिता ॥
षोडशी षड्गुणा षष्ठी षडाधाराधिनायिका ।
सर्वैश्वर्यप्रदा सूक्ष्मा सर्वज्ञानप्रदायिनी ॥
सामगानप्रिया सारा सोममण्डलवासिनी ।
सम्पत्करी सुधारूपा सर्वमंगलदायिनी ॥
सनकादिमुनिध्येया सर्वशक्तिस्वरूपिणी ।
सावित्री सुरसा सिद्धा सुमुखी सर्वपावनी ॥
सर्वरोगप्रशमनी सर्वेशी सामवेदिनी ।
ह्रीङ्कारी हरिणी हृष्टा हृद्या हैमवती हिता।
हर्षरूपा हरिनुता हितकर्मफलप्रदा ॥
हितप्रज्ञा हितक्रोधा हयग्रीवमुनिस्तुता ।
ह्रीङ्कारबीजसहिता ह्रींकाराक्षरभूषणा ॥
क्षमावती क्षमा क्षोणी क्षीराब्धीश्वरसोदरी ।
॥ अथ फलश्रुति॥
एवं कुमारपुरेश्वर्या दिव्यं नामसहस्रकम् ॥
सर्वारिष्ट्रपशमनं सर्वोपद्रवनाशनम् ।
सुखदं भोगदं चैव पुत्रपौत्राभिवृद्धिदम् ॥
यत्पठेत् पाठयेद्वापि शणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्योयाति नैवात्र संशयः ॥
नानाविद्यां च लभते लक्ष्मीं प्राप्नोति निश्चितम् ।
भुक्तिमुक्तिमवाप्नोति सर्वैश्वर्यं च विन्दति ॥
य इदं पठति स्तोत्रं पवित्रं पापनाशनम् ।
स प्राप्नोति परासिद्धिं कात्यायन्याः प्रसादतः ॥
॥ इति सुकेशकृत कुमारपुरेश्वरी सहस्रनामस्तोत्रं सम्पूर्णम् ॥
Name :- Kātyāyanī Sahasranāma
Category :- Durgā
Location :- Stotras and Mantras
Sublocation : Durga
Indexextra :- (scan)
Last updated :- 23/06/2025
Bhai ek baat puchu kya mai aapke telegram channel mein dikhaye gaye pramano ko mai apne gc pe daalke bhavani ko uplift kar sakta hu kya
ReplyDelete